Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
Author: M. Seshagiri Sastri
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.
Volume 11 (1911)
297 (of 430)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4212 A DESCRIPTIVE CATALOGUE OF
The first Adhyaya only complete.
Wants beginning.
Same work as the above.
No. 5414. मध्वाचार्यगुरुपरम्परा.
[madhvācāryaguruparamparā.
] MADHVĀCĀRYAGURUPARAṂPARĂ.
Pages, 8. Lines, 5 on a page.
Begins on fol. 37a of the MS. described under No. 2785.
Incomplete.
Contains a brief account of the life of Madhvacārya, and gives
the line of Gurus of the Dvaita-school of Vēdānta.
Beginning :
End :
श्रीमध्वः कल्पवृक्षश्च जयाचार्यास्तु धेनवः ।
चिन्तामणिस्तु व्यासार्या मुनित्रयमुदाहृतम् ||
अभ्रमं भङ्गरहितमजडं विमलं सदा ।
आनन्दतर्थिमतुलं भजे तापत्रयापहम् ||
मिथ्यासिद्धान्तदुर्ध्वान्तविध्वंसनविचक्षणः ।
जयतीर्थाख्यतरणिर्भासतां मे हृदम्बरे ||
देवैर्विज्ञापितो विष्णुर्वायुर्मे ज्ञापयिष्यति ।
उद्धरख महाबाहो मम धर्मान् सनातनान् ॥
इत्याहूतो भगवता कलौ वायुर्भविष्यति ।
मध्वनामा यतिरसौ सच्छास्त्राणि करिष्यति ||
निरसिप्यति पाषण्डान् दुश्शास्त्राणि महामतिः ।
स्थापयिष्यति सन्मार्गान् सच्छास्त्रं व्याकरिष्यति ||
श्रोष्यन्ति मुनयस्सर्वे शुकाद्या देवरूपिणः ।
[śrīmadhvaḥ kalpavṛkṣaśca jayācāryāstu dhenavaḥ |
cintāmaṇistu vyāsāryā munitrayamudāhṛtam ||
abhramaṃ bhaṅgarahitamajaḍaṃ vimalaṃ sadā |
ānandatarthimatulaṃ bhaje tāpatrayāpaham ||
mithyāsiddhāntadurdhvāntavidhvaṃsanavicakṣaṇaḥ |
jayatīrthākhyataraṇirbhāsatāṃ me hṛdambare ||
devairvijñāpito viṣṇurvāyurme jñāpayiṣyati |
uddharakha mahābāho mama dharmān sanātanān ||
ityāhūto bhagavatā kalau vāyurbhaviṣyati |
madhvanāmā yatirasau sacchāstrāṇi kariṣyati ||
nirasipyati pāṣaṇḍān duśśāstrāṇi mahāmatiḥ |
sthāpayiṣyati sanmārgān sacchāstraṃ vyākariṣyati ||
śroṣyanti munayassarve śukādyā devarūpiṇaḥ |
] Colophon :
इति कूर्मपुराणस्थ श्रीमुष्णमाहात्म्ये भगवद्वचनम् ॥
[iti kūrmapurāṇastha śrīmuṣṇamāhātmye bhagavadvacanam ||
] For Private and Personal Use Only
