Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
Author: M. Seshagiri Sastri
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.
Volume 11 (1911)
268 (of 430)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Shri Mahavir Jain Aradhana Kendra Beginning : www.kobatirth.org THE SANSKRIT MANUSCRIPTS. Acharya Shri Kailassagarsuri Gyanmandir 4183 स्वाचार्यमारभ्य भगवत्पर्यन्तान् गुरून् प्रणामादिभिरभ्यर्च्य,
गुरवस्तदीयगुरवो दिशन्तु मम साध्वनुग्रहम् ।
युष्मदुपजनितशक्तिमतिरहं श्रियमाश्रयामि गतभीः प्रसदित ||
इति गुरुभ्योऽनुज्ञां प्राप्य प्राणानायम्य श्रीगोविन्देत्याद्यस्यां शुभतिथौ
.
समर्पणं करिष्य इति सङ्कल्प्य भगवानेव स्वनियाम्य
आत्मरक्षाभर-
इदं श्रीप्रपदनाख्यं कर्म भगवान् स्वस्मै खप्रीतये स्वयमेव कारयतीति
सात्त्विकत्यागं कृत्वा, चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके
नश्यतां त्वां वृण इति कारणमन्त्रमुच्चार्य ।
[svācāryamārabhya bhagavatparyantān gurūn praṇāmādibhirabhyarcya,
guravastadīyaguravo diśantu mama sādhvanugraham |
yuṣmadupajanitaśaktimatirahaṃ śriyamāśrayāmi gatabhīḥ prasadita ||
iti gurubhyo'nujñāṃ prāpya prāṇānāyamya śrīgovindetyādyasyāṃ śubhatithau
.
samarpaṇaṃ kariṣya iti saṅkalpya bhagavāneva svaniyāmya
ātmarakṣābhara-
idaṃ śrīprapadanākhyaṃ karma bhagavān svasmai khaprītaye svayameva kārayatīti
sāttvikatyāgaṃ kṛtvā, candrāṃ prabhāsāṃ yaśasā jvalantīṃ śriyaṃ loke
naśyatāṃ tvāṃ vṛṇa iti kāraṇamantramuccārya |
] End:
•
अनुष्ठितप्रपदनसञ्जातकरुणामृतरसनिर्भरैः कटाक्षैः शरणागतमवलो -
कयन्त्या श्रिया एतद्देहावसान एव निश्शेषसंसारनिवृत्तिपूर्वकयथाव
स्थितमोक्षार्थभगवत्प्रपत्तिस्तव सिध्यतु, अस्तु ते सर्व संपत्स्यत इति
दत्तवरः प्रहर्षपरवशहृदयस्सुखमासीत ॥
[anuṣṭhitaprapadanasañjātakaruṇāmṛtarasanirbharaiḥ kaṭākṣaiḥ śaraṇāgatamavalo -
kayantyā śriyā etaddehāvasāna eva niśśeṣasaṃsāranivṛttipūrvakayathāva
sthitamokṣārthabhagavatprapattistava sidhyatu, astu te sarva saṃpatsyata iti
dattavaraḥ praharṣaparavaśahṛdayassukhamāsīta ||
] No. 5385. श्रीप्रपत्तिः,
[śrīprapattiḥ,
] ŚRĪPRAPATTIH.
Pages, 4. Lines, 11 on a page.
Begins on fol. 125a of the MS. described under No. 1873.
Complete.
Same work as the above.
No. 5386. श्रीभाष्यगुरुपरम्परा.
[śrībhāṣyaguruparamparā.
] ŚRĪBHĀṢYAGURUPARAMPARĂ.
Pages, 15. Lines, 8 on a page.
Begins on fol. 557 of the MS. described under No. 5215.
Incomplete.
For Private and Personal Use Only
