Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras

Author: M. Seshagiri Sastri

These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.

Volume 11 (1911)

Page:

208 (of 430)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 208 has not been proofread.

Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Beginning : THE SANSKRIT MANUSCRIPTS. 4123 सुप्रक्षालितपाणिपादः स्वाचान्तः तत्तत्क्षेत्राधीशं श्रीरङ्गनाथादिकं
भगवन्तमभ्यर्च्य, पूजागृहाद्वहिर्द्वरतोऽवस्थाय चण्डादीन् द्वारपालान्
प्रणम्य गन्धादिभिरभ्यर्च्य आत्मप्रवेशनं याचयित्वा तैर्दत्तानुज्ञः
द्वारपार्श्वेऽवस्था अस्त्रमन्त्राभिमन्वितं पुष्पं दुष्टजन्तुपलायनार्थ देवगृ-
हान्तः प्रास्य तत्र दक्षिणं पादं प्रथमं विन्यस्य तदन्तः प्रविश्य भग-
वन्तमष्टाङ्गप्रणामेन हिः प्रणम्य |
[suprakṣālitapāṇipādaḥ svācāntaḥ tattatkṣetrādhīśaṃ śrīraṅganāthādikaṃ
bhagavantamabhyarcya, pūjāgṛhādvahirdvarato'vasthāya caṇḍādīn dvārapālān
praṇamya gandhādibhirabhyarcya ātmapraveśanaṃ yācayitvā tairdattānujñaḥ
dvārapārśve'vasthā astramantrābhimanvitaṃ puṣpaṃ duṣṭajantupalāyanārtha devagṛ-
hāntaḥ prāsya tatra dakṣiṇaṃ pādaṃ prathamaṃ vinyasya tadantaḥ praviśya bhaga-
vantamaṣṭāṅgapraṇāmena hiḥ praṇamya |
]
End:
आम्रेक्षुखण्डताम्बूलचर्वणे सोमपानके ।
विष्ण्वङ्गितोयपाने च नाद्यन्ताचमनं स्मृतम् ॥
विष्णुपादोद्भवं तीर्थ पीत्वा न क्षालयेत् करौ ।
क्षालयेद्यदि मोहेन पञ्चपातकमाप्नुयात् ॥
[āmrekṣukhaṇḍatāmbūlacarvaṇe somapānake |
viṣṇvaṅgitoyapāne ca nādyantācamanaṃ smṛtam ||
viṣṇupādodbhavaṃ tīrtha pītvā na kṣālayet karau |
kṣālayedyadi mohena pañcapātakamāpnuyāt ||
]
No 5328. भगवद्विग्रहप्रतिष्ठाविधिः.
[bhagavadvigrahapratiṣṭhāvidhiḥ.
]
BHAGAVADVIGRAHAPRATIṢTHĂ VIDHIḤ.
Pages, 11. Lines, 6 on a page.
Begins on fol. 20a of the MS. described under No. 5239.
Complete.
On the consecration of divine images for purposes of worship
in families.
Beginning :
अथ गृहार्चनप्रतिष्ठाविधिः-
उत्तरायणे शुक्लपक्षे सुमुहूर्ते शुभदिने
प्रतिष्ठादिवसात्पूर्व पञ्चमे सप्तमेऽह्नि वा ।
त्रिदिने पूर्वरात्रौ वा अङ्कुरार्पणमाचरेत् ||
सुमुहूर्तोऽस्त्वित्यनुगृह्णन्तु । तथास्त्विति ब्राह्मणैरनुज्ञातः नमस्सदसे
उपासताम् । सर्वेभ्यः श्रीवैष्णवेभ्यो नमः । प्रणम्योत्थाय, अशेषे
स्वीकृत्य अस्य देवदेवस्य भगवतो नारायणस्य श्रीभूनीळासमेतस्य
[atha gṛhārcanapratiṣṭhāvidhiḥ-
uttarāyaṇe śuklapakṣe sumuhūrte śubhadine
pratiṣṭhādivasātpūrva pañcame saptame'hni vā |
tridine pūrvarātrau vā aṅkurārpaṇamācaret ||
sumuhūrto'stvityanugṛhṇantu | tathāstviti brāhmaṇairanujñātaḥ namassadase
upāsatām | sarvebhyaḥ śrīvaiṣṇavebhyo namaḥ | praṇamyotthāya, aśeṣe
svīkṛtya asya devadevasya bhagavato nārāyaṇasya śrībhūnīḷāsametasya
]
For Private and Personal Use Only

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: