Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
Author: M. Seshagiri Sastri
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.
Volume 11 (1911)
194 (of 430)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. तं (तां) योनिमावयोर्वार्द्ध व्यासा ( यासी) सदसदात्मिका । आवाभ्यां पूज्यते यं (यो ) हि दैवे पित्र्ये च कर्मणि ॥ नास्ति तस्मात्परोऽन्योऽपि पिता देवोऽथ वा द्विज । दैवं पित्र्यं च कर्तव्यमिति तस्यानुशासनम् ॥ [taṃ (tāṃ) yonimāvayorvārddha vyāsā ( yāsī) sadasadātmikā | āvābhyāṃ pūjyate yaṃ (yo ) hi daive pitrye ca karmaṇi || nāsti tasmātparo'nyo'pi pitā devo'tha vā dvija | daivaṃ pitryaṃ ca kartavyamiti tasyānuśāsanam || ] 4100 इति भारते मोक्षधर्मे युधिष्ठिरभीष्मसंवादे नारदनारायणसंवादे
नारदं प्रति नारायणोपदिष्टस्सर्वकर्मसमाराध्यः श्रीमन्नारायण एवेति
सिद्धान्तितम् ।
[iti bhārate mokṣadharme yudhiṣṭhirabhīṣmasaṃvāde nāradanārāyaṇasaṃvāde
nāradaṃ prati nārāyaṇopadiṣṭassarvakarmasamārādhyaḥ śrīmannārāyaṇa eveti
siddhāntitam |
] End :
देवेन्द्रानुज्ञया देवा गणसंज्ञास्सुरूपिणः ।
विमानं दिव्यमारोप्य स्वर्गलोकं नयन्ति हि ।
संवत्सरेण शनकैरनायासेन भिक्षुकम् ।
अप्सरोभिरनेकाभिः गान्धर्वीभिस्तथैव च ॥
सुशीतलैर्गन्धमाल्यैरलङ्कारैरलङ्कृतम् ।
वालव्यजनहस्ताभिः विजितं पार्श्वयोर्द्वयोः [devendrānujñayā devā gaṇasaṃjñāssurūpiṇaḥ |
vimānaṃ divyamāropya svargalokaṃ nayanti hi |
saṃvatsareṇa śanakairanāyāsena bhikṣukam |
apsarobhiranekābhiḥ gāndharvībhistathaiva ca ||
suśītalairgandhamālyairalaṅkārairalaṅkṛtam |
vālavyajanahastābhiḥ vijitaṃ pārśvayordvayoḥ ] !!
नृत्तगेयैरनेकैश्च सर्वतः परिशीलितम् ।
तथापि प्रेतका (ता) स्त्येव तत्प्रेतत्वस्य [वि] मुक्तये ॥
दशाहं पायसं पिण्डं चतुस्तर्पणपूर्वकम् ।
यतिप्रीत्यै सुतो दद्यात् चतुरङ्गविवृद्धये ||
आत्मान्तरात्मा जीवात्मा परमात्मा पुरातनः ।
एतान्यङ्गानि सर्वेषां समान्याहुर्विचक्षणाः ||
आत्मेति शब्द्यते देहस्त्वन्तरात्मा मनः स्मृतम् ।
जीवात्मा शब्द्यते देही मनोमात्र सहायवान् ॥
[nṛttageyairanekaiśca sarvataḥ pariśīlitam |
tathāpi pretakā (tā) styeva tatpretatvasya [vi] muktaye ||
daśāhaṃ pāyasaṃ piṇḍaṃ catustarpaṇapūrvakam |
yatiprītyai suto dadyāt caturaṅgavivṛddhaye ||
ātmāntarātmā jīvātmā paramātmā purātanaḥ |
etānyaṅgāni sarveṣāṃ samānyāhurvicakṣaṇāḥ ||
ātmeti śabdyate dehastvantarātmā manaḥ smṛtam |
jīvātmā śabdyate dehī manomātra sahāyavān ||
] 364 For Private and Personal Use Only
