Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
Author: M. Seshagiri Sastri
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.
Volume 11 (1911)
193 (of 430)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4108 A DESCRIPTIVE CATALOGUE OF
कलिबलवशाद्धमें लुप्ते निवृत्तिफलप्रदे
भगवति हरौ भक्तैस्सद्भिः सदा समनुष्ठिते ।
तदितरपरामिश्रं धर्मं प्रवृत्तिफलप्रदं
रजसि तमसि प्रादुर्भूते भजन्ति महासुराः ||
प्रसादाद्देशिकेन्द्राणामहं रामानुजो यतिः ।
निर्मूलयामि सिद्धान्तं दुर्दान्तञ्च दुरुक्तिभिः ||
परदेवतापारमार्थ्यनिर्णयः प्रथमं वक्ष्यते ।
भारते मोक्षधर्मे युधिष्ठिरः-
ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथ भिक्षुकः ।
य इच्छेत् श्रेय आस्थातुं देवतां कां यजेत सः ||
विधिना केन जुहुयात् दैवं पित्र्यमथापि वा ।
देवतानाञ्च को देवः पितृणाच पिता च कः ।।
भीष्मः-
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
नारदस्य च संवादमृषेर्नारायणस्य च ॥ .
नारदः--
कन्त्वद्य यजसे देव पितरं तं न विद्महे ।
नारायणः -----
इन्द्रियैरिन्द्रियार्थैश्च सर्वभूतविवर्जितः ।
स ह्यन्तरात्मा भूतानां क्षेत्रज्ञश्चेति कथ्यते ॥
त्रिगुणव्यतिरिक्तोऽसौ पुरुषश्चेति कल्पितः ।
तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विपदां वर ।
[kalibalavaśāddhameṃ lupte nivṛttiphalaprade
bhagavati harau bhaktaissadbhiḥ sadā samanuṣṭhite |
taditaraparāmiśraṃ dharmaṃ pravṛttiphalapradaṃ
rajasi tamasi prādurbhūte bhajanti mahāsurāḥ ||
prasādāddeśikendrāṇāmahaṃ rāmānujo yatiḥ |
nirmūlayāmi siddhāntaṃ durdāntañca duruktibhiḥ ||
paradevatāpāramārthyanirṇayaḥ prathamaṃ vakṣyate |
bhārate mokṣadharme yudhiṣṭhiraḥ-
brahmacārī gṛhastho vā vānaprastho'tha bhikṣukaḥ |
ya icchet śreya āsthātuṃ devatāṃ kāṃ yajeta saḥ ||
vidhinā kena juhuyāt daivaṃ pitryamathāpi vā |
devatānāñca ko devaḥ pitṛṇāca pitā ca kaḥ ||
bhīṣmaḥ-
atrāpyudāharantīmamitihāsaṃ purātanam |
nāradasya ca saṃvādamṛṣernārāyaṇasya ca || .
nāradaḥ--
kantvadya yajase deva pitaraṃ taṃ na vidmahe |
nārāyaṇaḥ -----
indriyairindriyārthaiśca sarvabhūtavivarjitaḥ |
sa hyantarātmā bhūtānāṃ kṣetrajñaśceti kathyate ||
triguṇavyatirikto'sau puruṣaśceti kalpitaḥ |
tasmādavyaktamutpannaṃ triguṇaṃ dvipadāṃ vara |
] For Private and Personal Use Only
