Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
Author: M. Seshagiri Sastri
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.
Volume 11 (1911)
180 (of 430)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
गर्भावृतिद्वारि (र) गवाक्षयुक्तप्रासादमध्ये विधिवन्निवेश्य ।
समर्चयेद्यो विजयी स भूत्वा भुनक्ति भोगानखिलानिहैव ||
[garbhāvṛtidvāri (ra) gavākṣayuktaprāsādamadhye vidhivanniveśya |
samarcayedyo vijayī sa bhūtvā bhunakti bhogānakhilānihaiva ||
] Colophon :
4.095
इति श्रीपाञ्चरात्रे पारमेश्वरे क्रियाकाण्डे प्रायश्चित्तविधानं नाम
एकोनविंशोऽध्यायः ॥
[iti śrīpāñcarātre pārameśvare kriyākāṇḍe prāyaścittavidhānaṃ nāma
ekonaviṃśo'dhyāyaḥ ||
] Pages, 24.
No. 5298 पुरुषकारमीमांसा.
[puruṣakāramīmāṃsā.
] •
PURUṢAKĀRAMIMÄṂSÄ.
Lines, 6 on a page.
Begins on fol. 1a of the MS. described under No. 3981.
Incomplete.
A work which discusses whether goddess Laksmi has a hand
in the salvation of the world or not. The author is of opinion
that God Visnu is reached only through the mediation of Lakṣmi.
Beginning :
End :
स्वतन्त्रस्स्वेच्छया सृष्टिस्थितिसंहारमोक्षणैः ।
यत्समक्षं क्रीडतीशस्तां भजे लोकमातरम् ||
स्वयंव्यक्ते रङ्गधाम्नि तल्पे वातूलतूलके ।
निवसन्तौ नमाम्याद्यौ जम्पती जनकौ विधेः ॥
श्रीपतिर्जगतो हेतुः प्रपत्तव्यो मुमुक्षुभिः ।
साक्षान्मोक्षप्रदश्चेति श्रुतिसूत्रादिषु स्थितम् ||
पत्न्याः पतिवदीदृक्त्वमस्ति नेति निरूप्यते ।
कारणं जगतो लक्ष्मीः प्रपत्तव्या शरण्यवत् ॥
साक्षान्मोक्षप्रदात्री च पतिसाम्यागमादिभिः ।
त्रय्यन्तदेशिकस्यायं सिद्धान्त इति केचन ||
ऊचुरत्र वदन्त्यन्ये त्रयीमौलिगुरोर्मतम् ।
यदि नित्यं ततः किं स्यादथानित्यं ततोऽपि किम् ।
ईदृकसंशयविच्छेदस्तस्मिन्दृष्टे भविष्यति ||
[svatantrassvecchayā sṛṣṭisthitisaṃhāramokṣaṇaiḥ |
yatsamakṣaṃ krīḍatīśastāṃ bhaje lokamātaram ||
svayaṃvyakte raṅgadhāmni talpe vātūlatūlake |
nivasantau namāmyādyau jampatī janakau vidheḥ ||
śrīpatirjagato hetuḥ prapattavyo mumukṣubhiḥ |
sākṣānmokṣapradaśceti śrutisūtrādiṣu sthitam ||
patnyāḥ pativadīdṛktvamasti neti nirūpyate |
kāraṇaṃ jagato lakṣmīḥ prapattavyā śaraṇyavat ||
sākṣānmokṣapradātrī ca patisāmyāgamādibhiḥ |
trayyantadeśikasyāyaṃ siddhānta iti kecana ||
ūcuratra vadantyanye trayīmauligurormatam |
yadi nityaṃ tataḥ kiṃ syādathānityaṃ tato'pi kim |
īdṛkasaṃśayavicchedastasmindṛṣṭe bhaviṣyati ||
] 353-A
For Private and Personal Use Only
