Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
Author: M. Seshagiri Sastri
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.
Volume 10 (1911)
363 (of 380)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3924 A DESCRIPTIVE CATALOGUE OF
इति श्री
दश[तम ]: परिच्छेदः ॥
इति श्री
दशः परिच्छेदः ॥
इति श्री
दशः परिच्छेदः ॥
इति श्री
परिच्छेदः ॥
इति श्री
मणौ प्रासादिनस्सप्तस्थलप्रसङ्गो नाम एका-
मणौ प्राणलिङ्गिनः पञ्चस्थलप्रसङ्गो नाम द्वा-
मणौ शरणचतुर्विधस्थलप्रसङ्गो नाम त्रयो-
मणौ ऐक्यचतुर्थस्थलप्रसङ्गो नाम चतुर्दशः
मणौ भक्तस्थलविषयनवलिङ्गप्रसङ्गो नाम पश्च-
दशः परिच्छेदः ॥
श्री
इति
नाम षोडशपरिच्छेदः ||
इति श्री
सप्तदश [तम ]: परिच्छेदः ॥
इति श्री
[iti śrī
daśa[tama ]: paricchedaḥ ||
iti śrī
daśaḥ paricchedaḥ ||
iti śrī
daśaḥ paricchedaḥ ||
iti śrī
paricchedaḥ ||
iti śrī
maṇau prāsādinassaptasthalaprasaṅgo nāma ekā-
maṇau prāṇaliṅginaḥ pañcasthalaprasaṅgo nāma dvā-
maṇau śaraṇacaturvidhasthalaprasaṅgo nāma trayo-
maṇau aikyacaturthasthalaprasaṅgo nāma caturdaśaḥ
maṇau bhaktasthalaviṣayanavaliṅgaprasaṅgo nāma paśca-
daśaḥ paricchedaḥ ||
śrī
iti
nāma ṣoḍaśaparicchedaḥ ||
iti śrī
saptadaśa [tama ]: paricchedaḥ ||
iti śrī
] •
नाम अष्टादश [तम ]: परिच्छेदः ||
इति श्री
मणौ शरणस्थलविषयद्वादशलिङ्गस्थलप्रसङ्गो
नाम एकोनविंशतितमः परिच्छेदः ॥
[nāma aṣṭādaśa [tama ]: paricchedaḥ ||
iti śrī
maṇau śaraṇasthalaviṣayadvādaśaliṅgasthalaprasaṅgo
nāma ekonaviṃśatitamaḥ paricchedaḥ ||
] End:
इत्युक्त्वा पश्यतस्तस्य पुरस्तादव (थ) रेणुकः ।
अन्तर्दधे महादेवं चिन्तयन्नन्तरात्मना ||
अन्तर्हिते तथा तस्मिन् मुनिराश्वर्यसङ्कुलः ।
तच्छास्त्रप्रमदो भूत्वा समवर्तत संयमी ॥
य इदं शिवसिद्धान्तं वीरशैवमतं परम् ।
शृणोति शुद्धमनसा स याति परमां गतिम् ॥
मणौ महेश्वरस्थलाश्रितनवलिङ्गस्थलप्रसङ्गो
मणौ प्रासादिस्थलाश्रयनवलिङ्गप्रसङ्गो नाम
मणौ प्राणलिङ्गस्थल विषयनवलिङ्गस्थलप्रसङ्गो
[ityuktvā paśyatastasya purastādava (tha) reṇukaḥ |
antardadhe mahādevaṃ cintayannantarātmanā ||
antarhite tathā tasmin munirāśvaryasaṅkulaḥ |
tacchāstrapramado bhūtvā samavartata saṃyamī ||
ya idaṃ śivasiddhāntaṃ vīraśaivamataṃ param |
śṛṇoti śuddhamanasā sa yāti paramāṃ gatim ||
maṇau maheśvarasthalāśritanavaliṅgasthalaprasaṅgo
maṇau prāsādisthalāśrayanavaliṅgaprasaṅgo nāma
maṇau prāṇaliṅgasthala viṣayanavaliṅgasthalaprasaṅgo
] For Private and Personal Use Only
