Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
Author: M. Seshagiri Sastri
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.
Volume 10 (1911)
111 (of 380)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3672 End :
A DESCRIPTIVE CATALOGUE OF
एवंविधप्रतिबोधाभावेऽपि एकदेशज्ञानमात्रेणापि भरसमर्पणं कुर्व-
तामीदृशप्रतिबोधः परमकारुणिकस्य भगवतः प्रसादात्काले भविष्यति ।
सर्वमवदातम् । इदं सर्वमप्यर्थजातं द्रविडदेशवासिनामाचार्यैस्तद्भाषया
प्रणीते तत्त्वत्रयचुलके सङ्ग्रहेणाभिहितम् । सकलदेशवासिनामपि विदुषा-
मवगमायास्माभिस्संस्कृतभाषया सम्यगुपपादितम् ॥
[evaṃvidhapratibodhābhāve'pi ekadeśajñānamātreṇāpi bharasamarpaṇaṃ kurva-
tāmīdṛśapratibodhaḥ paramakāruṇikasya bhagavataḥ prasādātkāle bhaviṣyati |
sarvamavadātam | idaṃ sarvamapyarthajātaṃ draviḍadeśavāsināmācāryaistadbhāṣayā
praṇīte tattvatrayaculake saṅgraheṇābhihitam | sakaladeśavāsināmapi viduṣā-
mavagamāyāsmābhissaṃskṛtabhāṣayā samyagupapāditam ||
] *
।
[|
] *
*
वरदगुरुरवादीद्वाव (दू ) काग्रयायी गुरुजनपरतन्त्रस्सर्वतन्त्रस्वतन्त्रः ।
चिदचिदधिपतीनां चिन्तनाचक्रमेतत् प्रणिहितहरिचक्रान् प्रीणयन् प्राण-
चिदचिदीश्वरतत्त्वनिरूपणं वरदनायकसूरिनिगुम्भितम् ।
परमपूरुषभक्तिपरायणाः प्रतिपदं परिपश्यत सूरयः ॥
[varadagururavādīdvāva (dū ) kāgrayāyī gurujanaparatantrassarvatantrasvatantraḥ |
cidacidadhipatīnāṃ cintanācakrametat praṇihitaharicakrān prīṇayan prāṇa-
cidacidīśvaratattvanirūpaṇaṃ varadanāyakasūrinigumbhitam |
paramapūruṣabhaktiparāyaṇāḥ pratipadaṃ paripaśyata sūrayaḥ ||
] Colophon:
समाप्तोऽयं ग्रन्थः ॥
[samāpto'yaṃ granthaḥ ||
] No. 4883. जिज्ञासादर्पणः.
[jijñāsādarpaṇaḥ.
] JIJÑĀSĀDARPANAH.
भाजः ||
[bhājaḥ ||
] Substance, paper.
Size, 8 × 6 inches Pages, 134. Lines, 14
Character, Telugu. Condition, good.
Appearance,
on a page.
new.
Complete.
An elaborate investigation into the meaning of the word
Jijñāsa in the first aphorism in the Vedanta-Sutras.
By Srinivasa, son of Srinivasatatarya and Lakṣmamba, and the
disciple of Kaundinya Srinivasadiksita.
Beginning :
भवबन्धं जिहासन्तो यमन्तरसं
जिज्ञासन्ते सदा सन्तस्तमनन्तमुपास्महे ||
[bhavabandhaṃ jihāsanto yamantarasaṃ
jijñāsante sadā santastamanantamupāsmahe ||
] For Private and Personal Use Only
