Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
Author: M. Seshagiri Sastri
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.
Volume 9 (1910)
340 (of 377)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. No. 4749. वेदान्तसारसङ्ग्रहव्याख्यानम् - आत्मबोधामृतम्. [vedāntasārasaṅgrahavyākhyānam - ātmabodhāmṛtam. ] VEDANTASĀ BASANGRAHAVYAKHYĀNAM : ATMABODHĀMRTAM. Pages, 36. Lines, 7 on a page. Begins on fol. 3 of the Ms. described under No. 4748. Complete. 3545 A commentary by Sivarāmabhaṭṭa on his Vēdāntasārasaṃ-
graha.
The transcription of this manuscript is said to have been
completed by Subramanyaśästrin, son of Nainagaṇḍi Cangalarāya-
śastrin on Monday the 12th of the month Phalguna in the year
Dundubhi.
Beginning :
हरिब्रह्म महेशानव्यासशङ्करदेशिकान् ।
नत्वा स्वकृतवेदान्तसारव्याकृतिमारमे ||
चिकीर्षितग्रन्थस्य निष्प्रत्यूहपरिपूरणाय स्वानुष्ठितमङ्गलं शिष्यशि-
क्षार्थं ग्रन्थतो निघ्नन् चिकीर्षितं प्रतिजानीते - नत्वेति । आदिपदेन
आचार्यवाचस्पतिमिश्रविवरणाचार्यादयो वेदान्तशास्त्रप्रवर्तकास्वगुरवश्च
कथ्यन्ते । बालशब्देन ग्रहणधारणपटुस्साधनचतुष्टयसम्पन्नो विशिष्टाधि
कारी विवक्षितः । तस्यापातव्युत्पन्नस्यापरिशीलिततर्कादिर हस्वस्यात्यन्त-
विस्तृतभाष्यादिमूलशास्त्रेऽनधिकारात्तदर्थमिदं प्रकरणमावश्यकम् । तत्र
साधनचतुष्टयं नाम -- नित्यानित्यवस्तुविवेकः, इहामुत्रार्थफलभोगविरागः,
शमादिषट्कसम्पत्तिः, मुमुक्षुत्वं च ।
[haribrahma maheśānavyāsaśaṅkaradeśikān |
natvā svakṛtavedāntasāravyākṛtimārame ||
cikīrṣitagranthasya niṣpratyūhaparipūraṇāya svānuṣṭhitamaṅgalaṃ śiṣyaśi-
kṣārthaṃ granthato nighnan cikīrṣitaṃ pratijānīte - natveti | ādipadena
ācāryavācaspatimiśravivaraṇācāryādayo vedāntaśāstrapravartakāsvaguravaśca
kathyante | bālaśabdena grahaṇadhāraṇapaṭussādhanacatuṣṭayasampanno viśiṣṭādhi
kārī vivakṣitaḥ | tasyāpātavyutpannasyāpariśīlitatarkādira hasvasyātyanta-
vistṛtabhāṣyādimūlaśāstre'nadhikārāttadarthamidaṃ prakaraṇamāvaśyakam | tatra
sādhanacatuṣṭayaṃ nāma -- nityānityavastuvivekaḥ, ihāmutrārthaphalabhogavirāgaḥ,
śamādiṣaṭkasampattiḥ, mumukṣutvaṃ ca |
] End :
तत्र हेतुं दर्शयति — हस्तेति ।
यावत्कीर्तिर्मनुष्यस्य लोके तिष्ठति शाश्वने (ती) ।
तावत्पुण्यकृतां लोकाननन्तान् पुरुषोऽश्नुते ॥
इति शास्त्रमनुसंदधानः स्वनाम प्रकटयन् स्वग्रन्थं मोक्षसुखप्रदं पर-
मेश्वरायार्पयति — मुमुक्ष्वति ।
[tatra hetuṃ darśayati — hasteti |
yāvatkīrtirmanuṣyasya loke tiṣṭhati śāśvane (tī) |
tāvatpuṇyakṛtāṃ lokānanantān puruṣo'śnute ||
iti śāstramanusaṃdadhānaḥ svanāma prakaṭayan svagranthaṃ mokṣasukhapradaṃ para-
meśvarāyārpayati — mumukṣvati |
] For Private and Personal Use Only
