Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras

Author: M. Seshagiri Sastri

These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.

Volume 9 (1910)

Page:

298 (of 377)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 298 has not been proofread.

Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3503 चात्रभवद्भिर्बादरायणभगवत्पादादिभिः पूर्वाचार्यैरारम्भणाधिकरणन्यायतोऽ-
पि भेदसत्ता निराकारि [cātrabhavadbhirbādarāyaṇabhagavatpādādibhiḥ pūrvācāryairārambhaṇādhikaraṇanyāyato'-
pi bhedasattā nirākāri
]
; तथापि केचित् स्वोत्प्रेक्षापरिकल्पितपरिभाषा-
युक्तिकल|पाकुलीकृतान्तःकरणा भेदसत्तां सम्भावयन्तो न श्रुत्यादि -
सिद्धशुद्ध द्वितीयचिदात्मनि श्रन्ति । अतस्तन्मोहशान्तये सम-
स्तभेददुर्निरूपत्वप्रकटनाय ग्रन्थमारभमाणस्तत्समाप्त्यादिफलकमश्वरतत्त्वा
नुस्मरणं मङ्गळं मनसानुष्ठितं शिष्यशिक्षार्थं प्रकटयन् प्रकरणविषया-
दिकं च सूचयन् स्मृतं वस्तुस्वरूपं सलक्षणप्रमाणं निर्दिशति – वेदान्ते-
त्यादिना ।
[tathāpi kecit svotprekṣāparikalpitaparibhāṣā-
yuktikala|pākulīkṛtāntaḥkaraṇā bhedasattāṃ sambhāvayanto na śrutyādi -
siddhaśuddha dvitīyacidātmani śranti | atastanmohaśāntaye sama-
stabhedadurnirūpatvaprakaṭanāya granthamārabhamāṇastatsamāptyādiphalakamaśvaratattvā
nusmaraṇaṃ maṅgaḷaṃ manasānuṣṭhitaṃ śiṣyaśikṣārthaṃ prakaṭayan prakaraṇaviṣayā-
dikaṃ ca sūcayan smṛtaṃ vastusvarūpaṃ salakṣaṇapramāṇaṃ nirdiśati – vedānte-
tyādinā |
]
*
*
यद्यपि स्वमते भेदमिथ्यात्वेनाद्वैत सिद्धौ श्रुतिरेव भगवती प्रमाणम्,
तथापि न्यायमेव बहुमन्यमानं प्रति न्यायतस्तावत् जीवपरभेदमिथ्यात्वं
साधयति – अन्त करणेति । अहमितिप्रतीयमानः अहमितिवर्तमानव्यवहार-
हेतु प्रतीतिगोचरो जीवपदाभिधेयो जीवः परस्मान्न भिद्यते अव्यक्तात्परो यो [yadyapi svamate bhedamithyātvenādvaita siddhau śrutireva bhagavatī pramāṇam,
tathāpi nyāyameva bahumanyamānaṃ prati nyāyatastāvat jīvaparabhedamithyātvaṃ
sādhayati – anta karaṇeti | ahamitipratīyamānaḥ ahamitivartamānavyavahāra-
hetu pratītigocaro jīvapadābhidheyo jīvaḥ parasmānna bhidyate avyaktātparo yo
]
s -
संसार्यात्मा नत्र (तत्प्र )तियोगिकभेदात्यन्ताभाववानित्यर्थः । तच्च स्वरूपेणैव
स्वसंसृज्यमानाधिकरणनिष्ठात्यन्ताभावप्रतियोगित्वं मिथ्यात्वमिति मतेनोक्तम्.
[saṃsāryātmā natra (tatpra )tiyogikabhedātyantābhāvavānityarthaḥ | tacca svarūpeṇaiva
svasaṃsṛjyamānādhikaraṇaniṣṭhātyantābhāvapratiyogitvaṃ mithyātvamiti matenoktam.
]
End:
अत्र विचाररहितानामनपेक्षामात्रेण वैगुण्यं न सम्भावनीयमित्यत्र
दृष्टान्तमाहापीति । स्वच्छामिन्द्रनीलमणिमालां कचिदविचार्य काचमणि-
मालाभ्रान्त्या त्यजत्यपि नैतावता सा प्राज्ञैरुपेक्ष्यत इत्यर्थः ॥
वेदान्तवृन्दविपिने विततं विशुद्धमद्दतमार्गमपवर्गपदाधिरोहम् ।
श्रीमद्गुरूक्तनयनुन्नसमस्तशङ्कमास्थाय यान्तु पदमुत्तममस्तदोषाः ||
[atra vicārarahitānāmanapekṣāmātreṇa vaiguṇyaṃ na sambhāvanīyamityatra
dṛṣṭāntamāhāpīti | svacchāmindranīlamaṇimālāṃ kacidavicārya kācamaṇi-
mālābhrāntyā tyajatyapi naitāvatā sā prājñairupekṣyata ityarthaḥ ||
vedāntavṛndavipine vitataṃ viśuddhamaddatamārgamapavargapadādhiroham |
śrīmadgurūktanayanunnasamastaśaṅkamāsthāya yāntu padamuttamamastadoṣāḥ ||
]
Colophon:
इति श्रीमत्परमहंसपरिव्राजकाचार्य भगवन्नृसिंहाश्रम श्रीचरणप (रिच)-
रणनिरतनारायणाश्रमविरचिता भेदधिक्कारसत्क्रिया समाप्ता ॥
[iti śrīmatparamahaṃsaparivrājakācārya bhagavannṛsiṃhāśrama śrīcaraṇapa (rica)-
raṇaniratanārāyaṇāśramaviracitā bhedadhikkārasatkriyā samāptā ||
]
816-A
For Private and Personal Use Only

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: