Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras

Author: M. Seshagiri Sastri

These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.

Volume 9 (1910)

Page:

130 (of 377)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 130 has not been proofread.

Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Beginning : THE SANSKRIT MANUSCRIPTS. 3335 पर्यायवेदचूडार्यश्चकास्तु हृदि मे सदा ।
आत्रेयवेङ्कटाचार्यः कविविद्वच्छिखामणिः ।।
श्रुत्या ग्राह्ये जन्म यस्मिन्विधीनास्स (नां सर्वे वर्णास्सिद्धिमन्तो यद ।
भक्तचा ध्येये तत्र नित्ये परस्मिन् देवे देप्या यतन्ते धि ( [paryāyavedacūḍāryaścakāstu hṛdi me sadā |
ātreyaveṅkaṭācāryaḥ kavividvacchikhāmaṇiḥ ||
śrutyā grāhye janma yasminvidhīnāssa (nāṃ sarve varṇāssiddhimanto yada |
bhaktacā dhyeye tatra nitye parasmin deve depyā yatante dhi (
]
? ) ||
भद्रं तनोतु परमं परमेष्ठियज्ञे कृप्तोदयं वरदनाम किमप्यपूर्वम् ।
आत्मन्यवस्थितमिदं निजकीर्तनेन धत्ते स्थिरं फलमथापि यद-
व्यपायम् ॥
विदधानमनन्यलभ्यमर्थं नियमं चाभ्युदयाय निर्वहन्तम् ।
परिकॢप्तनिवृत्तिधर्मबोधं प्रभुमान्यं परिचन्तये विधिं च ॥
जैमु (मि) निमुनिस्स भगवान् जयति प्रज्ञानिधिर्जगत्पूज्यः
अकृतकसरस्वतीनां मङ्गलसूत्राणि यस्य सूत्राणि ॥
प्रख्यातः प्रणतार्तिहगुरुरिति श्रीभाष्यकर्तुर्मुनेः
यो माहानसिकस्तदुक्तिरसिकश्श्रीमान्यदत्राभवत् ।
वंशे तत्र हि वादिहंसजलदाचार्यादिभिर्भूषिते
यज्वाभूद्रघुनाथदेशिकमणिः श्रीश्रीनिवासेष्टिनः ||
तनूभवः कवेस्तस्य तनोत्यत्रिकुलोद्भवः ।
विधित्रयपरित्राणं वेङ्कटाचार्य दीक्षितः ||
[bhadraṃ tanotu paramaṃ parameṣṭhiyajñe kṛptodayaṃ varadanāma kimapyapūrvam |
ātmanyavasthitamidaṃ nijakīrtanena dhatte sthiraṃ phalamathāpi yada-
vyapāyam ||
vidadhānamananyalabhyamarthaṃ niyamaṃ cābhyudayāya nirvahantam |
parikḷptanivṛttidharmabodhaṃ prabhumānyaṃ paricantaye vidhiṃ ca ||
jaimu (mi) nimunissa bhagavān jayati prajñānidhirjagatpūjyaḥ
akṛtakasarasvatīnāṃ maṅgalasūtrāṇi yasya sūtrāṇi ||
prakhyātaḥ praṇatārtihagururiti śrībhāṣyakarturmuneḥ
yo māhānasikastaduktirasikaśśrīmānyadatrābhavat |
vaṃśe tatra hi vādihaṃsajaladācāryādibhirbhūṣite
yajvābhūdraghunāthadeśikamaṇiḥ śrīśrīnivāseṣṭinaḥ ||
tanūbhavaḥ kavestasya tanotyatrikulodbhavaḥ |
vidhitrayaparitrāṇaṃ veṅkaṭācārya dīkṣitaḥ ||
]
*
*
*
विस्तरो विधिरसायने (रि) तो नानुभाष्यत इहाखिलो मया ।
तत्र कॢप्तमनुवादनं बुधैर्वाक्ष्य दूषणसमाधिरीक्ष्यताम् ॥
अत्र यद्यपि पद्यानामभिप्रायो न दुर्ब्रहः ।
तथापि बालबोधाय तन्वे तद्विवृतिं स्वयम् ॥
[vistaro vidhirasāyane (ri) to nānubhāṣyata ihākhilo mayā |
tatra kḷptamanuvādanaṃ budhairvākṣya dūṣaṇasamādhirīkṣyatām ||
atra yadyapi padyānāmabhiprāyo na durbrahaḥ |
tathāpi bālabodhāya tanve tadvivṛtiṃ svayam ||
]
For Private and Personal Use Only

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: