Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras

Author: M. Seshagiri Sastri

These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.

Volume 9 (1910)

Page:

128 (of 377)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 128 has not been proofread.

Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3333 धात्वर्थविधिश्शङ्कयः [dhātvarthavidhiśśaṅkayaḥ ] ; रूढिपरित्यागापेक्षया सैवोचिता [rūḍhiparityāgāpekṣayā saivocitā] ; कारकाणां
क्रिययैवान्वय इति नियमात् कथं यागादावन्वयानुपपत्त्या लक्षणा ।
[kārakāṇāṃ
kriyayaivānvaya iti niyamāt kathaṃ yāgādāvanvayānupapattyā lakṣaṇā |
]
End :
समस्तानि कृष्णपक्षेषु सम्पठेदिति विधिविहितवेदाङ्गानामध्ययनमर्थ-
ज्ञानफलकर्म (कम्) [samastāni kṛṣṇapakṣeṣu sampaṭhediti vidhivihitavedāṅgānāmadhyayanamartha-
jñānaphalakarma (kam)
]
; अन्यथा तेषां वैदिकस्वरवर्णादिनिर्णायक(त्वा)सम्भवात् ।
तन्निर्णयार्थत्वेनैव च तेषां वेदाङ्गत्वात् । अतो न दृष्टान्तस्य साध्यवैकल्यम् ।
स्तोभाक्षराध्ययने कौतुकादिप्रवृ
व्यभिचारवारणार्थं विशेषणद्वय
लौकिकाध्ययने च
योरंशतो.
[anyathā teṣāṃ vaidikasvaravarṇādinirṇāyaka(tvā)sambhavāt |
tannirṇayārthatvenaiva ca teṣāṃ vedāṅgatvāt | ato na dṛṣṭāntasya sādhyavaikalyam |
stobhākṣarādhyayane kautukādipravṛ
vyabhicāravāraṇārthaṃ viśeṣaṇadvaya
laukikādhyayane ca
yoraṃśato.
]
No. 4469. विधिचमत्कारचन्द्रिका.
[vidhicamatkāracandrikā.
]
VIDHICAMATKĀRACANDRIKĀ.
Pages, 32. Lines, 7 on a page.
Begins on fol. It of the MS. described under No. 1804.
A work discussing the nature and authority of scriptural com-
mands.
Apūrvavidhyādyudaharaṇasamarthana-complete, but without
beginning.
The left half of a leaf is lost.
Similar to the above.
By Náyanārya, son of Srinivasa.
Beginning :
यत्तु विधिरसायने न्यगादि -- त्रीहीन् प्रोक्षतीति ब्रीहीनवहन्तीति
विधि(धी)नापूर्वनियमविधी [yattu vidhirasāyane nyagādi -- trīhīn prokṣatīti brīhīnavahantīti
vidhi(dhī)nāpūrvaniyamavidhī
]
; तद्विधेययोर्मन्त्रवर्णत एव प्राप्तत्वादिति । तदापात
चमत्कारमात्रम् [tadvidheyayormantravarṇata eva prāptatvāditi | tadāpāta
camatkāramātram
]
; त्रीहीणां मेऽथ सुमनस्यमान इत्यादौ त्रीहिपदस्य तत्र तत्रानु-
वृत्तिदर्शनेन प्रकृतेऽपि अग्नीषोमाभ्यामिदं हविः प्रोक्षामीति मन्त्राणां त्रीहि-
विषयकत्वनियमघटनया स्वरससिद्धतया तद्व्यावृत्त्यै यवसाधारण्यार्थमनयोः
प्रकृते रा(आ)वश्यकतया अपूर्वनियमविधिभावप्रतिपादनस्याक्षुण्णत्वात ।
[trīhīṇāṃ me'tha sumanasyamāna ityādau trīhipadasya tatra tatrānu-
vṛttidarśanena prakṛte'pi agnīṣomābhyāmidaṃ haviḥ prokṣāmīti mantrāṇāṃ trīhi-
viṣayakatvaniyamaghaṭanayā svarasasiddhatayā tadvyāvṛttyai yavasādhāraṇyārthamanayoḥ
prakṛte rā(ā)vaśyakatayā apūrvaniyamavidhibhāvapratipādanasyākṣuṇṇatvāta |
]
For Private and Personal Use Only

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: