Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
Author: M. Seshagiri Sastri
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.
Volume 8 (1910)
52 (of 313)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ओम् [om ] THE SANSKRIT MANUSCRIPTS. " धर्मार्थकामेभ्यो नमः [dharmārthakāmebhyo namaḥ ] " 2963 अत्रभवान्वात्स्यायनः ब्रह्मानन्दाभिव्यञ्जकवृत्तिविशेषतया समाधेरिव
कामस्य परमपुरुषार्थतां निषेधशास्त्रस्य तत्त्वरूपानभिज्ञविषयतां, धर्मार्थ-
योश्च यागस्य प्रोक्षणावघातयोरिव सन्निपत्योपकारकतां, स्त्यून्नपानादेव
सत्सङ्गादेरिव तत्साधनताम्, आनन्दाभिव्यञ्जकतया मोक्षादप्यभ्यर्हिततमतां
च पश्यन्निष्प्रयोजनत्वामूलकत्वाशिष्टपरिगृहीतत्वादिदोषान्क्रमेण वारयन्
विघ्ननिवर्तकं ब्रह्मानन्दानुसन्धानलक्षणमङ्गलञ्च शिष्यशिक्षायै प्रेक्षावत्प्र-
वृत्तयेऽनुबन्धचतुष्टयं च सूचयन् साङ्गं परमपुरुषार्थं निर्दिशति ।
तत्र धर्मत्वमलौकिकप्रवर्तकत्वमिति भाट्टाः [atrabhavānvātsyāyanaḥ brahmānandābhivyañjakavṛttiviśeṣatayā samādheriva
kāmasya paramapuruṣārthatāṃ niṣedhaśāstrasya tattvarūpānabhijñaviṣayatāṃ, dharmārtha-
yośca yāgasya prokṣaṇāvaghātayoriva sannipatyopakārakatāṃ, styūnnapānādeva
satsaṅgāderiva tatsādhanatām, ānandābhivyañjakatayā mokṣādapyabhyarhitatamatāṃ
ca paśyanniṣprayojanatvāmūlakatvāśiṣṭaparigṛhītatvādidoṣānkrameṇa vārayan
vighnanivartakaṃ brahmānandānusandhānalakṣaṇamaṅgalañca śiṣyaśikṣāyai prekṣāvatpra-
vṛttaye'nubandhacatuṣṭayaṃ ca sūcayan sāṅgaṃ paramapuruṣārthaṃ nirdiśati |
tatra dharmatvamalaukikapravartakatvamiti bhāṭṭāḥ ] ; यागादिजन्यापूर्वत्वमिति प्रा-
भाकरादयः । राजाज्ञादिव्यावृत्तयेऽ लौकिकपदम् । प्रतिग्रहादिसाध्य-
त्वमर्थत्वम् । यद्यप्यर्थ्यत इति व्युत्पत्त्या सर्वस्याप्यर्थत्वं प्रतीयते [yāgādijanyāpūrvatvamiti prā-
bhākarādayaḥ | rājājñādivyāvṛttaye' laukikapadam | pratigrahādisādhya-
tvamarthatvam | yadyapyarthyata iti vyutpattyā sarvasyāpyarthatvaṃ pratīyate ] ;
तथापि निर्मन्ध्याधिकरणन्यायेन योगाद्रुढेः प्रबलत्वात् पङ्कजादिशब्दव-
द्योगरूढ्या द्रव्यादिपरत्वमेव । कामत्वञ्चानन्दाभिव्यञ्जकवृत्तिविशेषत्वम् ।
योगादिजव्यावृत्तये विशेषपदम् । निरूपकत्वं विभक्तयर्थः । अपकृष्टत्व-
प्रकारकज्ञानं नमश्शब्दार्थः ।
[tathāpi nirmandhyādhikaraṇanyāyena yogādruḍheḥ prabalatvāt paṅkajādiśabdava-
dyogarūḍhyā dravyādiparatvameva | kāmatvañcānandābhivyañjakavṛttiviśeṣatvam |
yogādijavyāvṛttaye viśeṣapadam | nirūpakatvaṃ vibhaktayarthaḥ | apakṛṣṭatva-
prakārakajñānaṃ namaśśabdārthaḥ |
] End:
तदेतद्ब्रह्मचर्येण परेण च समाधिना विहितं लोकयात्रार्थं न रागा -
र्थोऽस्य संविधिः । लोकयात्रा लोकोपकारः रागार्थः रागहेतुकः । अस्य
शास्त्रस्य संविधिः कृतिः । अनेन रागादिदोषशून्य महर्षिप्रणीतत्वं सूचि -
तम् ।
रक्षेद्धर्मार्थकामानां स्थितिं खां लोकवर्तिनीम् ।
अस्य शास्त्रस्य तत्त्वज्ञो भवत्येव जितेन्द्रियः ||
लोकवर्तिनीं लोकप्रतियोगिको लोकेभ्य इति यावत् । जितेन्द्रियः
इन्द्रियालम्पटः चतुरः स्त्यूनधीन इति यावत् [tadetadbrahmacaryeṇa pareṇa ca samādhinā vihitaṃ lokayātrārthaṃ na rāgā -
rtho'sya saṃvidhiḥ | lokayātrā lokopakāraḥ rāgārthaḥ rāgahetukaḥ | asya
śāstrasya saṃvidhiḥ kṛtiḥ | anena rāgādidoṣaśūnya maharṣipraṇītatvaṃ sūci -
tam |
rakṣeddharmārthakāmānāṃ sthitiṃ khāṃ lokavartinīm |
asya śāstrasya tattvajño bhavatyeva jitendriyaḥ ||
lokavartinīṃ lokapratiyogiko lokebhya iti yāvat | jitendriyaḥ
indriyālampaṭaḥ caturaḥ styūnadhīna iti yāvat ] 1
For Private and Personal Use Only
