Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
Author: M. Seshagiri Sastri
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.
Volume 8 (1910)
31 (of 313)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2942 A DESCRIPTIVE CATALOGUE of
सत्पुत्रः ख्यातकीर्तेरहमदनृपते (:) काम सिद्धान्तविद्वान्
जीयाच्छ्रीलाडखानः क्षितिपतिमुकुटैर्दृ ( [)ष्टपादारविन्दः ||
अस्यैव कौतुक निमित्तमनङ्गरङ्गं ग्रन्थं विलास ( स ) जनवल्लभमातनोमि ।
श्रीमन्महाकविवरेषु कलाविदग्धः कल्याणमल्ल इति भूपमनु ( मुनि) र्यशखी ॥
भवा (मता ) नि दृष्ट्वा बहुशो मुनीनां तत्सारमादाय निरूपयामी ।
अतोऽङ्गनाकेलिकलानुरागैर्ग्राह्यस्सदायं पुरुषैस्स्वभावः ||
[satputraḥ khyātakīrterahamadanṛpate (:) kāma siddhāntavidvān
jīyācchrīlāḍakhānaḥ kṣitipatimukuṭairdṛ ( [)ṣṭapādāravindaḥ ||
asyaiva kautuka nimittamanaṅgaraṅgaṃ granthaṃ vilāsa ( sa ) janavallabhamātanomi |
śrīmanmahākavivareṣu kalāvidagdhaḥ kalyāṇamalla iti bhūpamanu ( muni) ryaśakhī ||
bhavā (matā ) ni dṛṣṭvā bahuśo munīnāṃ tatsāramādāya nirūpayāmī |
ato'ṅganākelikalānurāgairgrāhyassadāyaṃ puruṣaissvabhāvaḥ ||
] End:
निस्सारे जगति प्रपञ्चसदृशे (कुलके) सारं कुरङ्गीदृशा-
मेकं भोगसुखं परात्मपरमानन्देन तुल्यं विदुः ।
तज्जात्यादिविवेकमूढमनसो लब्ध्वापि नानाङ्गनाः
संविन्दन्ति न कामतन्त्रविकलाः पश्वादिवन्मानवाः ||
पद्मिनी चिन्तिनी (त्रिणी) चाथ शङ्खिनी हस्तिनी ततः ।
पूर्वपूर्वतरै (रा) स्तासु श्रेष्ठास्त लक्ष्म चक्ष्महे ||
तत्र तावत्पद्मिनीवरूपं निरूप्यते-
पीता रक्तकुरङ्गशाबनयना पूर्णेन्दुतुल्यानना
पीनोत्तुङ्गकुचा शिरीषमृदुला स्वल्पाशना दक्षिणा |
फुल्लाम्भोजसुगन्धिकामसलिला लज्जावती मानिनी
शा (श्या) मा कापि सुवर्णचम्पकनिभा देवादिपूजारता |
दयिते परदेश संस्थिते शशिपङ्केरुहचन्दनादिभिः ।
परिताप (तथ्य ) त एव यद्वपुः कथिता सा कविभिर्वियोगिनी ||
वैराग्यवान् छ(स)कलकेलिकलाकलापं (सु)
गृह्णातिनो(कान्तो जहाति न) सकार (श) मनङ्गवा (लौ) ल्यात् ।
[nissāre jagati prapañcasadṛśe (kulake) sāraṃ kuraṅgīdṛśā-
mekaṃ bhogasukhaṃ parātmaparamānandena tulyaṃ viduḥ |
tajjātyādivivekamūḍhamanaso labdhvāpi nānāṅganāḥ
saṃvindanti na kāmatantravikalāḥ paśvādivanmānavāḥ ||
padminī cintinī (triṇī) cātha śaṅkhinī hastinī tataḥ |
pūrvapūrvatarai (rā) stāsu śreṣṭhāsta lakṣma cakṣmahe ||
tatra tāvatpadminīvarūpaṃ nirūpyate-
pītā raktakuraṅgaśābanayanā pūrṇendutulyānanā
pīnottuṅgakucā śirīṣamṛdulā svalpāśanā dakṣiṇā |
phullāmbhojasugandhikāmasalilā lajjāvatī māninī
śā (śyā) mā kāpi suvarṇacampakanibhā devādipūjāratā |
dayite paradeśa saṃsthite śaśipaṅkeruhacandanādibhiḥ |
paritāpa (tathya ) ta eva yadvapuḥ kathitā sā kavibhirviyoginī ||
vairāgyavān cha(sa)kalakelikalākalāpaṃ (su)
gṛhṇātino(kānto jahāti na) sakāra (śa) manaṅgavā (lau) lyāt |
] For Private and Personal Use Only
