Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras

Author: M. Seshagiri Sastri

These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.

Volume 8 (1910)

Page:

172 (of 313)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 172 has not been proofread.

Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3083 अतः प्रारिप्सितखग्रन्थे प्रेक्षावत्प्रवृत्तये प्रयोजनाभिधेयसंबन्धान्
दर्शयन् शिष्यावधानाय तर्कभाषाप्रकाशनं प्रतिजानीते बालोऽपीति ।
बाल इव बालः प्रकृतशास्त्रीयपरिभाषानभिज्ञ इत्यर्थः । अग्निर्माणवक
इतिवत् गौणप्रयोगः । अलसः दुरूह भाष्यादिग्रन्थभावार्थबोधानुकूलबहु-
तराभ्यासविधायक सामर्थ्याविकलः ।
[ataḥ prāripsitakhagranthe prekṣāvatpravṛttaye prayojanābhidheyasaṃbandhān
darśayan śiṣyāvadhānāya tarkabhāṣāprakāśanaṃ pratijānīte bālo'pīti |
bāla iva bālaḥ prakṛtaśāstrīyaparibhāṣānabhijña ityarthaḥ | agnirmāṇavaka
itivat gauṇaprayogaḥ | alasaḥ durūha bhāṣyādigranthabhāvārthabodhānukūlabahu-
tarābhyāsavidhāyaka sāmarthyāvikalaḥ |
]
End:
एवंभूतोऽपि सन् ।
तेषां वादजल्पयोरेवानपेक्षितत्वात् विद्यार्थिनस्तु गुरुणा सतीयैर्वा
सहवादकथायामेव अधिकाराद्वाव्युत्पत्त्यर्थमेवास्य ग्रन्थस्य कृतत्वादिति
भावः । एतदेव दर्शयति तावतैवेत्यादिना ।
धीरास्तर्कभाषायां न कर्तव्यावधीरणा ।
शास्त्रार्थस्सर्व एवास्यां सूत्रवद्विद्यते यतः ॥
नावज्ञेया तर्कभाषा बालकैर्द्वध्यते इति (यदि ) ।
वानरैर्लङ्घितोऽप्येष नागाधः किं महोदधिः ||
अन्येषामपि संविलोक्य विवृतीस्सम्यग्विभाव्याकरं
मात्सर्य मनसा विहाय कलयन् व्याख्यां मदीयामपि ।
भावार्थ प्रतिसन्दधाति हृदये कोऽपीह धीरो यदि
स्यादेवात्र तदा विनिर्मितिविधौ श्लाघ्यो ममाचं श्रमः ॥
पिपाठयिषता बालान् शिष्याणामिह काम्यया ।
भट्टाचार्येण धीरेण कृता भावार्थदीपिका ||
[evaṃbhūto'pi san |
teṣāṃ vādajalpayorevānapekṣitatvāt vidyārthinastu guruṇā satīyairvā
sahavādakathāyāmeva adhikārādvāvyutpattyarthamevāsya granthasya kṛtatvāditi
bhāvaḥ | etadeva darśayati tāvataivetyādinā |
dhīrāstarkabhāṣāyāṃ na kartavyāvadhīraṇā |
śāstrārthassarva evāsyāṃ sūtravadvidyate yataḥ ||
nāvajñeyā tarkabhāṣā bālakairdvadhyate iti (yadi ) |
vānarairlaṅghito'pyeṣa nāgādhaḥ kiṃ mahodadhiḥ ||
anyeṣāmapi saṃvilokya vivṛtīssamyagvibhāvyākaraṃ
mātsarya manasā vihāya kalayan vyākhyāṃ madīyāmapi |
bhāvārtha pratisandadhāti hṛdaye ko'pīha dhīro yadi
syādevātra tadā vinirmitividhau ślāghyo mamācaṃ śramaḥ ||
pipāṭhayiṣatā bālān śiṣyāṇāmiha kāmyayā |
bhaṭṭācāryeṇa dhīreṇa kṛtā bhāvārthadīpikā ||
]
Colophon :
इति श्रीमहोपाध्याय गौरीकान्त सार्वभौमभट्टाचार्यविरचिता भावार्थदी-
पिका नाम तर्कभाषाटीका समाप्तिमगमत् ||
[iti śrīmahopādhyāya gaurīkānta sārvabhaumabhaṭṭācāryaviracitā bhāvārthadī-
pikā nāma tarkabhāṣāṭīkā samāptimagamat ||
]
For Private and Personal Use Only

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: