Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras

Author: M. Seshagiri Sastri

These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.

Volume 7 (1909)

Page:

90 (of 372)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 90 has not been proofread.

Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2650 Beginning :
A DESCRIPTIVE CATALOGUE OF
अथान्नप्राशनम्----
जन (न्म) नो ऽघिषष्ठे मासि तत्र पुण्याहं वाचयित्वा, गृहमखं चाभ्यु-
दयं च कृत्वा, रक्षाबन्धनं च कुर्यात् । अपरेद्युर्मङ्गलस्नातो भूत्वा,
प्राणानायम्य इमं महेश्वरशर्माणं कुमारमन्नप्राशनाख्येन कर्मणा सरस्क -
रिष्ये ॥
[athānnaprāśanam----
jana (nma) no 'ghiṣaṣṭhe māsi tatra puṇyāhaṃ vācayitvā, gṛhamakhaṃ cābhyu-
dayaṃ ca kṛtvā, rakṣābandhanaṃ ca kuryāt | aparedyurmaṅgalasnāto bhūtvā,
prāṇānāyamya imaṃ maheśvaraśarmāṇaṃ kumāramannaprāśanākhyena karmaṇā saraska -
riṣye ||
]
End:
महेश्वरशर्मन् इति कुमारं सकृत् प्राशयित्वा । तैत्तिरेण मांसेने -
त्येके ॥
[maheśvaraśarman iti kumāraṃ sakṛt prāśayitvā | taittireṇa māṃsene -
tyeke ||
]
Colophon:
इत्यन्नप्राशन॑म् ॥
[ityannaprāśana॑m ||
]
Pages. 22.
No. 3522. अन्वारोहणविधिः.
[anvārohaṇavidhiḥ.
]
ANVĀRŌHANAVIDHIH.
Lines, 4 on a page.
Begins on fol. 34a of the MS. described under No. 2473.
Complete.
On the process of the ceremony of Satī.
Beginning :
शूर्पक चुकादार्न यथाशक्ति दत्वा, उत्क्रान्तितिलपात्रदशदानानि
दत्वा, पुनस्संकल्पं कृत्वा, आत्मनो भर्तुश्र समस्तपापक्षयार्थं नरको-
त्तारणार्थमनेकस्वर्गादिलोकमोक्षफलावाप्त्यर्थं मम भर्त्रा सह नित्यनिरतेश-
यानन्दादिभूत श्रीविष्णुलोकप्राप्त्यर्थं मम पुत्रपौत्रामत्रादीनामायुरारोग्यैश्व-
सकलश्रुतिस्मृतिपुराणेतिहासादिकल्पोक्तसंपूर्ण सकल फलावा-
र्याभिवृद्ध्यर्थं
[śūrpaka cukādārna yathāśakti datvā, utkrāntitilapātradaśadānāni
datvā, punassaṃkalpaṃ kṛtvā, ātmano bhartuśra samastapāpakṣayārthaṃ narako-
ttāraṇārthamanekasvargādilokamokṣaphalāvāptyarthaṃ mama bhartrā saha nityanirateśa-
yānandādibhūta śrīviṣṇulokaprāptyarthaṃ mama putrapautrāmatrādīnāmāyurārogyaiśva-
sakalaśrutismṛtipurāṇetihāsādikalpoktasaṃpūrṇa sakala phalāvā-
ryābhivṛddhyarthaṃ
]
"
प्त्यर्थं मम भर्त्रा सह अन्वारोहणं करिष्ये - - इति संकल्प्य ब्राह्मणान्
पतिं नमस्कृत्य, चितिं प्रदक्षिणीकृत्य, पतिं नारायणञ्च ध्यायति.
[ptyarthaṃ mama bhartrā saha anvārohaṇaṃ kariṣye - - iti saṃkalpya brāhmaṇān
patiṃ namaskṛtya, citiṃ pradakṣiṇīkṛtya, patiṃ nārāyaṇañca dhyāyati.
]
End :
एवं तिथौ पितृगोत्रस्य शर्मणः प्रेतस्य [ मर] सपिण्डीकरणाख्यान्नश्राद्धे
पितृपितामहप्रपितामहान् गोत्रान् रूपानुद्दिश्य मया कृतेनानेन पितुः श्रा-
[evaṃ tithau pitṛgotrasya śarmaṇaḥ pretasya [ mara] sapiṇḍīkaraṇākhyānnaśrāddhe
pitṛpitāmahaprapitāmahān gotrān rūpānuddiśya mayā kṛtenānena pituḥ śrā-
]
For Private and Personal Use Only

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: