Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
Author: M. Seshagiri Sastri
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.
Volume 7 (1909)
73 (of 372)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. पेद्दभट्टात्मजः श्रीमान् भट्टो विश्वेश्वरस्सुधीः । महार्णवाभिधं स्मार्त निबन्धं कुरुते कृतिः (ती) ॥ माता पुण्यचरित्रकीर्तिविभवा यस्याम्बिका नामतः शाकल्यापरमूर्तिरा (र्य चरित) श्रीपे [peddabhaṭṭātmajaḥ śrīmān bhaṭṭo viśveśvarassudhīḥ | mahārṇavābhidhaṃ smārta nibandhaṃ kurute kṛtiḥ (tī) || mātā puṇyacaritrakīrtivibhavā yasyāmbikā nāmataḥ śākalyāparamūrtirā (rya carita) śrīpe] tभट्टः पिता । सोऽयं कौशिकवंशभूषणमणिः श्रीभट्टविश्वेश्वरः वेदे स्मार्तमते नये च सपदे वाक्ये कृते (ती) वर्धते ॥ अथ निबन्धे परिच्छेदानुक्रमः श्लोकः एनोविपाक ( विस्तारः) कीर्त्यते कालनिर्णयः । कृत्यञ्च हायनस्येति निबन्धेऽस्मिन्ननुक्रमात् ॥ अथ कर्मविपाकपरिच्छेदस्य प्रतिज्ञाश्लोकः- दुष्कर्मपाकजनितामयकर्शितानां सत्कर्मशर्मकरमित्युदि (तं) मुनीन्द्रैः । तत्सङ्गजातमितरोक्तिविधानपेक्षं वक्ष्यामि रोगिनिखिलार्तिनिबर्हणाय || [bhaṭṭaḥ pitā | so'yaṃ kauśikavaṃśabhūṣaṇamaṇiḥ śrībhaṭṭaviśveśvaraḥ vede smārtamate naye ca sapade vākye kṛte (tī) vardhate || atha nibandhe paricchedānukramaḥ ślokaḥ enovipāka ( vistāraḥ) kīrtyate kālanirṇayaḥ | kṛtyañca hāyanasyeti nibandhe'sminnanukramāt || atha karmavipākaparicchedasya pratijñāślokaḥ- duṣkarmapākajanitāmayakarśitānāṃ satkarmaśarmakaramityudi (taṃ) munīndraiḥ | tatsaṅgajātamitaroktividhānapekṣaṃ vakṣyāmi roginikhilārtinibarhaṇāya || ] 2633 ननु कथं कर्मविपाककालनिर्णयवार्षिक कृत्यानां पौर्वापर्यम् [nanu kathaṃ karmavipākakālanirṇayavārṣika kṛtyānāṃ paurvāparyam ] ? अत्रो-
च्यते-
काले हि कर्म विधीय (ते [atro-
cyate-
kāle hi karma vidhīya (te ] ; तथा ) च वत्सरकृत्यस्य कर्मणः का-
लापेक्षायां सुपरीक्षिते काले कर्म वक्तुं कर्तुःश्च सुकरमिति । तस्मात्पूर्वं
कालस्य निर्णयस्सङ्गतः । संच कालः प्रतिपदादितिथिविशेषवाचि-
शब्दाभिधेयः (प्रतिपदादितिथिहा ) सवृद्धिवशाच्च तत्तत्तिथिविहितकर्माणि पूर्वा
वा तिथिर्ब्राह्या परा वेति संशये स्मृतिपुराणादिभिः कचित्पूर्वा कचिच्च
परेति व्यवस्थाभिधेया । तिथीनां हासवृद्धिसामान्यानि च प्राणिकर्म
( जनितादृष्टाय ) त्तानि ।
[tathā ) ca vatsarakṛtyasya karmaṇaḥ kā-
lāpekṣāyāṃ suparīkṣite kāle karma vaktuṃ kartuḥśca sukaramiti | tasmātpūrvaṃ
kālasya nirṇayassaṅgataḥ | saṃca kālaḥ pratipadāditithiviśeṣavāci-
śabdābhidheyaḥ (pratipadāditithihā ) savṛddhivaśācca tattattithivihitakarmāṇi pūrvā
vā tithirbrāhyā parā veti saṃśaye smṛtipurāṇādibhiḥ kacitpūrvā kacicca
pareti vyavasthābhidheyā | tithīnāṃ hāsavṛddhisāmānyāni ca prāṇikarma
( janitādṛṣṭāya ) ttāni |
] For Private and Personal Use Only
