Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
Author: M. Seshagiri Sastri
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.
Volume 7 (1909)
287 (of 372)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir End : THE SANSKRIT MANUSCRIPTS. मध्ये ब्रह्ममये पीठे सीतया सहितं विभुम् । प्रतिमायां समाकारं कृत्वा कुम्भे निधाय च ॥ वसनाभ्यां समाच्छाद्य यजेद्वेदोक्तमार्गतः । वाचको मङ्गलस्नानं सपत्नीकस्समाचरेत् ॥ [madhye brahmamaye pīṭhe sītayā sahitaṃ vibhum | pratimāyāṃ samākāraṃ kṛtvā kumbhe nidhāya ca || vasanābhyāṃ samācchādya yajedvedoktamārgataḥ | vācako maṅgalasnānaṃ sapatnīkassamācaret || ] 2847 अभिषेककर्तृभ्यो दक्षिणादि दत्वा दश दानानि कृत्वा, शतं वा
ब्राह्मणान् भोजयेत् ॥
[abhiṣekakartṛbhyo dakṣiṇādi datvā daśa dānāni kṛtvā, śataṃ vā
brāhmaṇān bhojayet ||
] Colophon:
इति रामपट्टाभिषेकविधिः ॥
[iti rāmapaṭṭābhiṣekavidhiḥ ||
] No. 3776. रामपट्टाभिषेकप्रयोगः.
[rāmapaṭṭābhiṣekaprayogaḥ.
] RĀMAPATTĀBHISEKAPRAYŌGAH.
Substance, palm leaf. Size, 14 X 18 inches.
Pages, 9. Lines,
6 on a page. Character, Grantha. Condition, good. Appear-
ance, old.
Begins on fol. 676. The other works herein are : - Mahimna-
stava (with commentary) 14 Harimidestotra 55, Rāmapūjā 61a,
Mülabalapramāna 65a, Vināyakastotra 72a, Daksināmūrtistotra
73a, Sarasvatistōtra 74a, Tripurasundaristōtra 756.
Complete.
Similar to the above.
Beginning :
यहिने शुभनक्षत्रे चन्द्रताराबलान्विते ।
वाचकस्य च रामस्य श्रोतुचैव विशेषतः ॥
सुनक्षत्रे च सुदिने चन्द्रताराबलान्विते श्रीरामचन्द्रं सम्यगभिषेचयेत् ।
गृहस्योत्तरभागे यागमण्डपं कृत्वा, सर्वतोभद्रप्रकारेण नीलपीतादिभिरर्च-
यित्वा, तत्र द्वारपालकपूजा -- पूर्वद्वारे शङ्खाय नमः, चक्राय नमः, हनु-
मते नमः .
[yahine śubhanakṣatre candratārābalānvite |
vācakasya ca rāmasya śrotucaiva viśeṣataḥ ||
sunakṣatre ca sudine candratārābalānvite śrīrāmacandraṃ samyagabhiṣecayet |
gṛhasyottarabhāge yāgamaṇḍapaṃ kṛtvā, sarvatobhadraprakāreṇa nīlapītādibhirarca-
yitvā, tatra dvārapālakapūjā -- pūrvadvāre śaṅkhāya namaḥ, cakrāya namaḥ, hanu-
mate namaḥ .
] For Private and Personal Use Only
