Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
Author: M. Seshagiri Sastri
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.
Volume 7 (1909)
210 (of 372)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2770 Pages, 57.
A DESCRIPTIVE CATALOGUE OF
No. 3681. पितृमेधप्रयोगः .
[pitṛmedhaprayogaḥ .
] PITRMEDHAPRAYOGAH.
Lines, 7 on a page.
Begins on fol. 60a of the MS. described under No. 2902.
Similar to the above,
Complete.
Beginning :
अथ गृहस्थस्य प्रेतस्य पितृत्व प्राप्त्यर्थं पितृमेधप्रयोगो वक्ष्यते
तत्रोदयने शुक्लपक्षे दिवामरणं प्रशस्तम् । यदि रात्रौ म्रियेत [atha gṛhasthasya pretasya pitṛtva prāptyarthaṃ pitṛmedhaprayogo vakṣyate
tatrodayane śuklapakṣe divāmaraṇaṃ praśastam | yadi rātrau mriyeta] ;
तदा तत्प्रातराहुत्या दिवामरणं सम्पदा (म्पाद) नीयम् । कृष्णपक्षान्ते दर्श-
पर्यन्तं सायं प्रातहेमिन दर्शेष्या च शुक्लपक्षे दिवसच संपादनीयः ।
दक्षिणायने तु माघमासस्य अमावास्यापर्यन्तं सर्वत्र दशाहोपरि होमद्रव्य-
मिष्टिद्रव्यश्च श्रोत्रियाय दत्वा, उत्तरायणशुक्लपक्षे दिवसानि (न्) संपादयेत् ।
[tadā tatprātarāhutyā divāmaraṇaṃ sampadā (mpāda) nīyam | kṛṣṇapakṣānte darśa-
paryantaṃ sāyaṃ prātahemina darśeṣyā ca śuklapakṣe divasaca saṃpādanīyaḥ |
dakṣiṇāyane tu māghamāsasya amāvāsyāparyantaṃ sarvatra daśāhopari homadravya-
miṣṭidravyaśca śrotriyāya datvā, uttarāyaṇaśuklapakṣe divasāni (n) saṃpādayet |
] Colophon:
End :
**
इति पितृमेधकाण्डे प्रेतसंस्कारः प्रथमः ||
नवमोऽध्यायः ॥
[iti pitṛmedhakāṇḍe pretasaṃskāraḥ prathamaḥ ||
navamo'dhyāyaḥ ||
] *
*
उत्तरेणाग्निं समिधि समारोप्य, दक्षिणेनामिं मृतपत्नीं पैतृमेभिककर्म
प्रतिपद्यत इत्याह भगवान् बोधायनः ॥
उ(दू)रे पिता (सा) ग्निचितेच माता मृता यदि स्यात्सुत औरसे च ।
सन्धाय वह्निं विदधीत सर्वमन्तेष्टिनात्मानमिति श्रुतेहि (हि) |
[uttareṇāgniṃ samidhi samāropya, dakṣiṇenāmiṃ mṛtapatnīṃ paitṛmebhikakarma
pratipadyata ityāha bhagavān bodhāyanaḥ ||
u(dū)re pitā (sā) gniciteca mātā mṛtā yadi syātsuta aurase ca |
sandhāya vahniṃ vidadhīta sarvamanteṣṭinātmānamiti śrutehi (hi) |
] Pages, 50.
No. 3682. पितृमेधसारसङ्ग्रहः.
[pitṛmedhasārasaṅgrahaḥ.
] PITRMEDHASĀRASANGRAHAH.
Lines, 21 on a page.
Begins on fol. 2036 of the MS. described under No. 199.
For Private and Personal Use Only
