Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras

Author: M. Seshagiri Sastri

These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.

Volume 6 (1909)

Page:

98 (of 324)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 98 has not been proofread.

THE SANKERIT MANUSCRIPTS. 2857 End:
प्रस्तोदयव्यतिरिक्त सर्वत्रापि सोमग्रहणे प्रामाणिकमेव प्रातर्भोजन-
मिति सबै समखसम् । एतावता ग्रहणे भोजननिर्णय कृतः ।
इदानीं तु तत्रैच प्रत्याब्दिक प्रसक्तौ तनिर्णयायेदमुच्यते--
रात्र तावद्वात्रौ द्वितीयतृतीययामयोस्सोमा हे प्रातस्सङ्गवमध्यादाप-
राहेषु च रविग्रहे नास्ति सन्देह ।
अथ स्यान्मुतदिनमात्रं श्राद्धकाल तत्रापराधे तविधानं नियम-
विधिरूपमवघातविधिवत्सम्पद्यते । तेन
उपवासो यदा नित्य श्राद्धथ प्रकृतं भवेत् ।
उपवासन्तदा कुर्यादाघ्राय पितृसेवितम् ॥
इति तान्न (स्मि) नेव तद्विधानात् ॥
नानां चैकादशीमाहात्म्य
वर्णनपरतेति तन्निर्णयायोगाच्च । द्वादश्यामपि प्रातस्तदनुष्ठानमुक्त विरोधा-
च्छिष्टानुष्ठा
[prastodayavyatirikta sarvatrāpi somagrahaṇe prāmāṇikameva prātarbhojana-
miti sabai samakhasam | etāvatā grahaṇe bhojananirṇaya kṛtaḥ |
idānīṃ tu tatraica pratyābdika prasaktau tanirṇayāyedamucyate--
rātra tāvadvātrau dvitīyatṛtīyayāmayossomā he prātassaṅgavamadhyādāpa-
rāheṣu ca ravigrahe nāsti sandeha |
atha syānmutadinamātraṃ śrāddhakāla tatrāparādhe tavidhānaṃ niyama-
vidhirūpamavaghātavidhivatsampadyate | tena
upavāso yadā nitya śrāddhatha prakṛtaṃ bhavet |
upavāsantadā kuryādāghrāya pitṛsevitam ||
iti tānna (smi) neva tadvidhānāt ||
nānāṃ caikādaśīmāhātmya
varṇanaparateti tannirṇayāyogācca | dvādaśyāmapi prātastadanuṣṭhānamukta virodhā-
cchiṣṭānuṣṭhā
]
'
निर्मिता विदुषां प्रीत्यै
विपश्चिता
मुक्तिदीपिका
[nirmitā viduṣāṃ prītyai
vipaścitā
muktidīpikā
]
No 8141 मन्त्रोपदेशकालनिर्णय.
[mantropadeśakālanirṇaya.
]
MANTROPADESAKALANIRNAYAH
Pages 2 Lanen, 29 on a page
Begins on fol 37s of tho Ms desribed under No 2884
Treats of the efficacy of teaching particular Mantras at parti-
cular times.

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: