Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
Author: M. Seshagiri Sastri
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.
Volume 5 (1909)
77 (of 383)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
THE SANSKRIT MANUSCRIPTS. IATA No. 2710. वसिष्ठस्मृतिः. [vasiṣṭhasmṛtiḥ. ] VASISTHASMRTIH. 1981 Lines, 16 on
Substance, paper. Size, 8 x 6 inches. Pages, 127.
Character, Telugu. Condition, good. Appearance,
a page.
new.
Begins on fol. 16. 'The other works herein are-Anubhava-
sūtra 70a, Mahimnastava 117a.
Complete in 10 Adbyāyas.
Beginning :
ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् ।
आधारं सर्वविद्यानां हयग्रीवमुपास्महे ||
गुरुमिक्ष्वाकुवंशस्य वसिष्ठं ब्रह्मसंभवम् ।
[jñānānandamayaṃ devaṃ nirmalasphaṭikākṛtim |
ādhāraṃ sarvavidyānāṃ hayagrīvamupāsmahe ||
gurumikṣvākuvaṃśasya vasiṣṭhaṃ brahmasaṃbhavam |
] anorfgoton
पप्रच्छुर्मुनयरसर्वे पराशरपुरोगमाः ॥
ऋषयः-
-
भगवन् भवता प्रोक्ता यज्ञदानत्रदात (ताद) यः ।
वर्णाश्रमाणां कर्तव्यास्तथा राज्ञां महीभृताम् ॥
अधुना श्रोतुमिच्छामो विप्राणां विष्णुसेविनाम् ।
कीदृग्विधाः प्रकर्तव्या नित्यनैमित्तिकक्रियाः ॥
आचारः कः क आहारः कीदृग्वृत्तिः क आश्रमः ।
वैष्णवानां मुनिश्रेष्ठ ब्रूहि सर्वमशेषतः ।।
वसिष्ठः-
शृणुध्वं मुनयस्सर्वे सर्वधर्म सनातनम् ।
वैष्णवानान्तु विप्राणां यद्यदाचरणं शुभम् ॥
[papracchurmunayarasarve parāśarapurogamāḥ ||
ṛṣayaḥ-
-
bhagavan bhavatā proktā yajñadānatradāta (tāda) yaḥ |
varṇāśramāṇāṃ kartavyāstathā rājñāṃ mahībhṛtām ||
adhunā śrotumicchāmo viprāṇāṃ viṣṇusevinām |
kīdṛgvidhāḥ prakartavyā nityanaimittikakriyāḥ ||
ācāraḥ kaḥ ka āhāraḥ kīdṛgvṛttiḥ ka āśramaḥ |
vaiṣṇavānāṃ muniśreṣṭha brūhi sarvamaśeṣataḥ ||
vasiṣṭhaḥ-
śṛṇudhvaṃ munayassarve sarvadharma sanātanam |
vaiṣṇavānāntu viprāṇāṃ yadyadācaraṇaṃ śubham ||
]
