Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras

Author: M. Seshagiri Sastri

These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.

Volume 5 (1909)

Page:

206 (of 383)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 206 has not been proofread.

2110
A DESCRIPTIVE CATALOGUE OF
तथापि तत्रानुक्तानामाचाराणां महीयसाम् ।
[tathāpi tatrānuktānāmācārāṇāṃ mahīyasām |
]
G
परित्राणं विधास्यामः प्रमाणादिप्रपञ्चनैः ॥ इति ॥
स्मृतिरत्नाकरादिषु हि प्रायेण वैष्णवावैष्णवसाधारणधर्माः प्रदर्शिताः ।
प्रपञ्च(न्न)धर्मास्तु केचिदेव परामृष्टाः । नित्यं तदीयाराधनं, तदीयश्रीपादती-
र्थोपयोगादिकं, भगवदाराधनप्रयोगे पराङ्कुशाद्यर्चनं, प्रपन्ननित्यकर्मणां के-
वलभगवत्कैङ्कर्यत्वं, कैङ्कर्याणां तारतम्यमित्यादिकन्तु तत्र न निरूपितम् ।
और्ध्वदेहिकानुष्ठानविषये च प्रपन्नानां भूयान्विशेषो दृश्यते स तु
नोक्तः [paritrāṇaṃ vidhāsyāmaḥ pramāṇādiprapañcanaiḥ || iti ||
smṛtiratnākarādiṣu hi prāyeṇa vaiṣṇavāvaiṣṇavasādhāraṇadharmāḥ pradarśitāḥ |
prapañca(nna)dharmāstu kecideva parāmṛṣṭāḥ | nityaṃ tadīyārādhanaṃ, tadīyaśrīpādatī-
rthopayogādikaṃ, bhagavadārādhanaprayoge parāṅkuśādyarcanaṃ, prapannanityakarmaṇāṃ ke-
valabhagavatkaiṅkaryatvaṃ, kaiṅkaryāṇāṃ tāratamyamityādikantu tatra na nirūpitam |
aurdhvadehikānuṣṭhānaviṣaye ca prapannānāṃ bhūyānviśeṣo dṛśyate sa tu
noktaḥ
]
; संस्कारस्य मृतातिशयकरत्वात् सुडागमः, फलस्य कर्तृगामित्व-
विरहात् परस्मैपदञ्च सुधीविलोचने निर्व्यूढम् । प्रपन्नेऽनुपयुक्तं भार-
द्वाजसंहिताविरुद्धश्च श्राद्धान्नस्य च गर्भिणीभरणन्यायेन पितृदेवतानु-
द्दिष्टदेवदत्तादिप्रीणनत्वं, देवलोकादिगतिसंशयेन विश्वदेवपित्राद्यर्थब्राह्मण-
भोजनञ्च तत्रोक्तं प्रपन्ने बाधितम् ।
[saṃskārasya mṛtātiśayakaratvāt suḍāgamaḥ, phalasya kartṛgāmitva-
virahāt parasmaipadañca sudhīvilocane nirvyūḍham | prapanne'nupayuktaṃ bhāra-
dvājasaṃhitāviruddhaśca śrāddhānnasya ca garbhiṇībharaṇanyāyena pitṛdevatānu-
ddiṣṭadevadattādiprīṇanatvaṃ, devalokādigatisaṃśayena viśvadevapitrādyarthabrāhmaṇa-
bhojanañca tatroktaṃ prapanne bādhitam |
]
End:
परं प्रसाद एवैषा वृत्तिर्विश्वात्मनो हरेः ।
देहस्या (त्य)न्तिकलये मोक्षाख्ये सति सा पुनः ॥
निश्श्श्रेयसं परं ब्रह्म निर्वाणमिति चोच्यते ।
स्वयम्प्रीतिरूपा वृत्तिः प्रसादः इति चायुर्धृतमितिवत् व्यपदेशः ।
अन्ते च स एव ।
उपासनविधौ धर्मा ये चान्ये परिकीर्तिताः ।
न्यस्तात्मनस्तु तत्सर्वान् फलान्येव निबोधत ॥
इति न्यस्तात्मनः प्रपन्नस्य फलानि स्वयंप्रयोजनानि । अन्यद.
प्युक्तद (दि)शानुसन्धेयम् ॥
[paraṃ prasāda evaiṣā vṛttirviśvātmano hareḥ |
dehasyā (tya)ntikalaye mokṣākhye sati sā punaḥ ||
niśśśreyasaṃ paraṃ brahma nirvāṇamiti cocyate |
svayamprītirūpā vṛttiḥ prasādaḥ iti cāyurdhṛtamitivat vyapadeśaḥ |
ante ca sa eva |
upāsanavidhau dharmā ye cānye parikīrtitāḥ |
nyastātmanastu tatsarvān phalānyeva nibodhata ||
iti nyastātmanaḥ prapannasya phalāni svayaṃprayojanāni | anyada.
pyuktada (di)śānusandheyam ||
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: