Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
Author: M. Seshagiri Sastri
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.
Volume 5 (1909)
119 (of 383)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
THE SANSKRIT MANUSCRIPTS. No. 2766. भगवन्तभास्करः. [bhagavantabhāskaraḥ. ] BHAGAVANTABHASKARAH. 2023 Substance, paper.
Size, 11 X 4 inches,
Pages, 290.
Lines, 11
Appear.
on a page. Character, Dāvanāgarī. Condition, good.
ance, new.
Also a work on Dharma Sastra.
Contains two Mayūkhas. Vyavahāra 16 and Niti 796.
This work is said to have been composed early in the 17th
century by Nilakanthabhatta son of Sankarabhatta.
Beginning (of Vyavahāra) :
उक्त्वा नृपनयरीतिं नत्वा भास्वत्पदाम्बुजं सम्यक् ।
विचर(रच)यति नीलकण्ठो व्यवहारविनिर्णये किञ्चित् ॥
द्विजराजैकमूर्धन्यनृपाध्यक्षशिवान्वितम् ।
काश्यां सर्वोपदेष्टारं भावये शङ्करं गुरुम् ||
विरोधिमार्गद्वयदर्शनार्थ द्वेधा (बभू) वात्र परः पुमान् यः ।
श्रीशङ्करो भट्ट इहैकरूपो मीमांसकाद्वैतभुरीचकार ॥
प्रतारकैराहतमत्र किश्विन्मया तु निर्मूलतया तदूहितम् ।
ऊनोक्तिभावेन हितेन काचित् वपुष्यहीनापचितिर्न हीयते ॥
विप्रतिपद्यमाननरान्तरङ्ग (ग) ताज्ञाताधर्मज्ञापनानुकूलो व्यापारो व्यव-
हारः [uktvā nṛpanayarītiṃ natvā bhāsvatpadāmbujaṃ samyak |
vicara(raca)yati nīlakaṇṭho vyavahāravinirṇaye kiñcit ||
dvijarājaikamūrdhanyanṛpādhyakṣaśivānvitam |
kāśyāṃ sarvopadeṣṭāraṃ bhāvaye śaṅkaraṃ gurum ||
virodhimārgadvayadarśanārtha dvedhā (babhū) vātra paraḥ pumān yaḥ |
śrīśaṅkaro bhaṭṭa ihaikarūpo mīmāṃsakādvaitabhurīcakāra ||
pratārakairāhatamatra kiśvinmayā tu nirmūlatayā tadūhitam |
ūnoktibhāvena hitena kācit vapuṣyahīnāpacitirna hīyate ||
vipratipadyamānanarāntaraṅga (ga) tājñātādharmajñāpanānukūlo vyāpāro vyava-
hāraḥ] ; वादिप्रतिवादिकर्तृकः सम्भवद्भोगसाक्षिप्रमाणके (को) विरोधिकोटि-
व्यवस्थापनानुकूलो वा व्यापारः सः । सम्प्रतिपत्त्युत्तरे तु व्यवहारपदप्रयोगो
भाक् (क्तः ) —— इति मदनरले । वादवितण्डादिव्यावृत्त्यर्थमुत्तरदलम् ||
[vādiprativādikartṛkaḥ sambhavadbhogasākṣipramāṇake (ko) virodhikoṭi-
vyavasthāpanānukūlo vā vyāpāraḥ saḥ | sampratipattyuttare tu vyavahārapadaprayogo
bhāk (ktaḥ ) —— iti madanarale | vādavitaṇḍādivyāvṛttyarthamuttaradalam ||
] 66 अथ तत्पदम् । याज्ञवल्क्यः--
स्मृत्याचारव्यपेतेन मार्गेणाधर्षितः परैः ।
आवेदयति यद्राज्ञे व्यवहारपदं हि तत् ॥
आधर्षितः तिरस्कृतः । तस्याष्टादशभेदानाह मनुः -
[atha tatpadam | yājñavalkyaḥ--
smṛtyācāravyapetena mārgeṇādharṣitaḥ paraiḥ |
āvedayati yadrājñe vyavahārapadaṃ hi tat ||
ādharṣitaḥ tiraskṛtaḥ | tasyāṣṭādaśabhedānāha manuḥ -
] "तेषामाद्यमृणादानं निक्षेपोऽखामिविक्रयः ।
सम्भूय च समुत्थानं दत्तस्यानपकर्म च ।।
[teṣāmādyamṛṇādānaṃ nikṣepo'khāmivikrayaḥ |
sambhūya ca samutthānaṃ dattasyānapakarma ca ||
]
