Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
Author: M. Seshagiri Sastri
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.
Volume 4, Part 1 (1908)
97 (of 339)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1688 Beginning :
A DESCRIPTIVE CATALOGUE OF
End:
शतानीक उवाच -
मया हि देवदेवस्य विष्णोरतुलतेजसः ।
श्रुतास्सम्भूतस्सर्वा गदतस्तव सुव्रत ||
यदि प्रसन्नो भगवाननुग्राह्योऽस्ति (स्मि ) वा यदि |
तदहं श्रोतुमिच्छामि नृणां दुःखप्रणाशनम् ॥
स्वप्ना हि सुमहाभाग दृश्यन्ते ये शुभाशुभाः ।
फलानि ते प्रयच्छन्ति तद्गुणान्येव भार्गव ||
ताहक पुण्यपवित्रश्च नृणामतिशुभप्रदम् ।
दुःखनोपशमं याति तन्मे विस्तरतो वद ॥
शौनक उवाच --
इदमेव महाराज पृष्टवान् खपितामहम् ।
भीष्मं धर्मभृतां श्रेष्ठं धर्मपुत्रो युधिष्ठिरः ||
आकाशात्पतितं तोयं यथा गच्छति सागरम् ।
सर्वदेवनमस्कारः केशवं प्रतिगच्छति ॥
पुराणोपपुराणेषु विष्णोः स्तोत्राणि जाग्रति ।
तान्यनेन न तुल्यानि सत्यं सत्यमिति (स्थितिः) ॥
[śatānīka uvāca -
mayā hi devadevasya viṣṇoratulatejasaḥ |
śrutāssambhūtassarvā gadatastava suvrata ||
yadi prasanno bhagavānanugrāhyo'sti (smi ) vā yadi |
tadahaṃ śrotumicchāmi nṛṇāṃ duḥkhapraṇāśanam ||
svapnā hi sumahābhāga dṛśyante ye śubhāśubhāḥ |
phalāni te prayacchanti tadguṇānyeva bhārgava ||
tāhaka puṇyapavitraśca nṛṇāmatiśubhapradam |
duḥkhanopaśamaṃ yāti tanme vistarato vada ||
śaunaka uvāca --
idameva mahārāja pṛṣṭavān khapitāmaham |
bhīṣmaṃ dharmabhṛtāṃ śreṣṭhaṃ dharmaputro yudhiṣṭhiraḥ ||
ākāśātpatitaṃ toyaṃ yathā gacchati sāgaram |
sarvadevanamaskāraḥ keśavaṃ pratigacchati ||
purāṇopapurāṇeṣu viṣṇoḥ stotrāṇi jāgrati |
tānyanena na tulyāni satyaṃ satyamiti (sthitiḥ) ||
] No. 2411. गरलपुरीमाहात्म्यम्.
[garalapurīmāhātmyam.
] GARALAPURÎMÂHĀTMYAM.
Substance, palm-leaf. Size, 14 x 12 inches. Pages, 69. Lines,
8 on a page. Character, Grantha. Condition, good.
ance, old.
Appear-
Begins on fol. 22a. The other works herein are Subrahmanya-
māhātmya la, Varalaksmipūjavidhi 57a, Varalaksmivratakatha
60a, Gāyatrihṛdaya 63a, Gāyatrīkavaca 66a, Śrāddhaviṣayasmṛti-
vacana 68a.
For Private and Personal Use Only
