Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
Author: M. Seshagiri Sastri
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.
Volume 4, Part 1 (1908)
72 (of 339)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 1663 Begins on fol. 420. The other work herein is Vaisakha -
māhātmya la-
Breaks off in the 21st Adhyaya.
This treats of the worship to be conducted in the temples of
Visṇu and Siva during the mouth of Kartika, and of the lighting
of lamps therein.
Beginning :
इन्द्रनीलमणिश्यामं सम्यग्विद्याप्रबोधकम् ।
सर्वसम्पत्प्रदं वीरं राघवं तं नमाम्यहम् ||
ऋषयः-
सूत नः कथितं पुण्यं माहात्म्यं माधवस्य च ।
भूयोऽन्यं श्रोतुमिच्छामः कार्त्तिकस्य च वैभवम् ॥
कलौ कचित्तानां दारागारात्ममानिनाम् ।
संसाराब्धौ निमग्नानामनायासेन का गतिः ॥
को धर्म सर्वधर्माणामधिको मोक्षसाधनः ।
को देवस्सर्वदेवेषु गुरुर्गुरुफलप्रदः ||
[indranīlamaṇiśyāmaṃ samyagvidyāprabodhakam |
sarvasampatpradaṃ vīraṃ rāghavaṃ taṃ namāmyaham ||
ṛṣayaḥ-
sūta naḥ kathitaṃ puṇyaṃ māhātmyaṃ mādhavasya ca |
bhūyo'nyaṃ śrotumicchāmaḥ kārttikasya ca vaibhavam ||
kalau kacittānāṃ dārāgārātmamāninām |
saṃsārābdhau nimagnānāmanāyāsena kā gatiḥ ||
ko dharma sarvadharmāṇāmadhiko mokṣasādhanaḥ |
ko devassarvadeveṣu gururguruphalapradaḥ ||
] *
ek
श्रीसूतः
[śrīsūtaḥ
] **
मुनयस्साधु पृष्टोऽहं भवद्भिर्विष्णुकीर्तनम् ।
सुस्मारितं जगद्भद्रं सर्वलोकसुखं वरम् ॥
[munayassādhu pṛṣṭo'haṃ bhavadbhirviṣṇukīrtanam |
susmāritaṃ jagadbhadraṃ sarvalokasukhaṃ varam ||
] Colophon :
*
*
蓉
निर्वाणाय कल्पेत श्रोत्रानन्दकरः परः ।
[nirvāṇāya kalpeta śrotrānandakaraḥ paraḥ |
] *
*
ete
**
*
इति श्रीस्कन्दपुराणे प्रायश्चित्तकाण्डे कार्त्तिकमाहात्म्ये प्रथमो ऽ-
ध्यायः ।
[iti śrīskandapurāṇe prāyaścittakāṇḍe kārttikamāhātmye prathamo '-
dhyāyaḥ |
] End :
भवदागमनं मह्यं हेतुः कल्याण (वृ) द्धये ।
एवं वदन्तं राजानं विप्रेन्द्रोत्फुल्ललोचनः ||
[bhavadāgamanaṃ mahyaṃ hetuḥ kalyāṇa (vṛ) ddhaye |
evaṃ vadantaṃ rājānaṃ viprendrotphullalocanaḥ ||
] For Private and Personal Use Only
