Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
Author: M. Seshagiri Sastri
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.
Volume 4, Part 1 (1907)
48 (of 373)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. कुशचीरपरिरक्षिप्तं ब्राह्मया लक्ष्म्या समावृतम् । यथा प्रदीप्तं दुर्दर्श गगने सूर्यमण्डलम् || [kuśacīraparirakṣiptaṃ brāhmayā lakṣmyā samāvṛtam | yathā pradīptaṃ durdarśa gagane sūryamaṇḍalam || ] * * 1285 प्रविश्य तापसाश्रममण्डलं तापसानां दण्डकारण्यवासिनां मुनीनामाश्रमाणां
मण्डलं समूहं ददर्श । सार्वैस्सप्तभिश्लोकैः आश्रममण्डलं विशिनष्टि कु-
शेत्यादिभिः । कुशचीरपरिक्षिप्तं कुशवल्कलैर्व्याप्तं ब्राह्मया ब्रह्मवर्चस-
संपन्नमुनिनिवासे तबा ( द्वा) या लक्ष्म्या समावृतम् । अत एव गगने आ-
काशे सूर्यमण्डलं यथा रविमण्डलमिव स्थितं दुर्दर्श रक्षोभिर्द्रष्टुमप्य-
शक्यमित्यर्थः । दुर्धर्षमिति पाठे रक्षोभिराक्रमितुमशक्यमित्यर्थः । रविमण्ड-
लपक्षे गायत्र्यभिमन्त्रितैः ब्राह्मणदत्तैरयैर्दानवानां निवारणात्तै (:) दुर्धष-
त्वं द्रष्टव्यम् । एतत्तैत्तिरीयकशाखायां प्रसिद्धम् । प्रदीप्तमाश्रमन्ददर्शेति
पूर्वेण सम्बन्धः.
[praviśya tāpasāśramamaṇḍalaṃ tāpasānāṃ daṇḍakāraṇyavāsināṃ munīnāmāśramāṇāṃ
maṇḍalaṃ samūhaṃ dadarśa | sārvaissaptabhiślokaiḥ āśramamaṇḍalaṃ viśinaṣṭi ku-
śetyādibhiḥ | kuśacīraparikṣiptaṃ kuśavalkalairvyāptaṃ brāhmayā brahmavarcasa-
saṃpannamuninivāse tabā ( dvā) yā lakṣmyā samāvṛtam | ata eva gagane ā-
kāśe sūryamaṇḍalaṃ yathā ravimaṇḍalamiva sthitaṃ durdarśa rakṣobhirdraṣṭumapya-
śakyamityarthaḥ | durdharṣamiti pāṭhe rakṣobhirākramitumaśakyamityarthaḥ | ravimaṇḍa-
lapakṣe gāyatryabhimantritaiḥ brāhmaṇadattairayairdānavānāṃ nivāraṇāttai (:) durdhaṣa-
tvaṃ draṣṭavyam | etattaittirīyakaśākhāyāṃ prasiddham | pradīptamāśramandadarśeti
pūrveṇa sambandhaḥ.
] End :
ततो महद्वर्त्म च दूरसंक्रमं क्रमेण गत्वा प्रविलोकयन् वनम् ।
ददर्श पम्पां शुभदर्शकाननामनेकनानाविधपुष्पसङ्कुलाम् ॥
[tato mahadvartma ca dūrasaṃkramaṃ krameṇa gatvā pravilokayan vanam |
dadarśa pampāṃ śubhadarśakānanāmanekanānāvidhapuṣpasaṅkulām ||
] Colophon :
इति श्रीमद्रामायणे आदिकाव्ये श्रीमद्वाल्मीकीये श्रीमदरण्यकाण्डे
पञ्चसप्ततितमस्सर्गः ॥
ऋश्यमूकमिति शेषः ॥
इति श्रीमद्रामायणे आदिकाव्ये श्रीमदरण्यकाण्डे गर्भव्याख्याने
पञ्चसप्ततितमस्सर्गः ॥
वादिहंसवलाहकान्वयरत्नाकरसुधाकर श्रीगोपालगुरुकटाक्षप्रसरणनिवारि-
ताविद्यापटलेन रङ्गाचार्येण विरचिते रामायणान्वयिसमाख्याने व्याख्याने
अरण्यकाण्डस्समासः ॥
श्रीसाकेतपुराधिपस्य कृपया सीतामनोहारिणः
श्रीरामस्य दिनान्धकारपटलच्छे दोष्णरश्मेर्गुरोः
[iti śrīmadrāmāyaṇe ādikāvye śrīmadvālmīkīye śrīmadaraṇyakāṇḍe
pañcasaptatitamassargaḥ ||
ṛśyamūkamiti śeṣaḥ ||
iti śrīmadrāmāyaṇe ādikāvye śrīmadaraṇyakāṇḍe garbhavyākhyāne
pañcasaptatitamassargaḥ ||
vādihaṃsavalāhakānvayaratnākarasudhākara śrīgopālagurukaṭākṣaprasaraṇanivāri-
tāvidyāpaṭalena raṅgācāryeṇa viracite rāmāyaṇānvayisamākhyāne vyākhyāne
araṇyakāṇḍassamāsaḥ ||
śrīsāketapurādhipasya kṛpayā sītāmanohāriṇaḥ
śrīrāmasya dināndhakārapaṭalacche doṣṇaraśmerguroḥ
] For Private and Personal Use Only
