Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras

Author: M. Seshagiri Sastri

These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.

Volume 4, Part 1 (1907)

Page:

322 (of 373)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 322 has not been proofread.

Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Beginning: End : THE SANSKRIT MANUSCRIPTS. तं मन्महे महेशानं महेशानप्रियार्भकम् । गणेशानं करिगणेशानाननमनामयम् ॥ भूयिष्ठाप्यनया च भूस्त्रिदिवतोऽत्युच्चैरधस्थापि या या बद्धा भुवि मुक्तिदास्स्युरमृता यस्यां मृता जन्तवः । या नित्यं त्रिजगत्पवित्रतटिनीतीरे सुरैस्सेव्यते सा काशी त्रिपुरारिराजनगरी पायादपायाज्जगत् ॥ नमस्तस्मै महेशाय यस्य सन्ध्यात्रयच्छलात् । यातायातं प्रकुर्वन्ति जगतां पतयेऽनिशम् ॥ अष्टादशपुराणानां कर्ता सत्यवतीसुतः ॥ सूताग्रे कथयामास कथां पापापनोदिनीम् । व्यास उवाच -- कदाचिन्नारदः श्रीमान् स्नात्वा श्रीनर्मदाम्भसि । श्रीमदोङ्कारमभ्यर्च्य सर्वदं सर्वदेहिनाम् ।। ब्राह्मणान् भोजयेत्पश्चाद्यथाविभवसारतः । सहस्रं वा शतं वापि पञ्चाशतमथापि वा ॥ पञ्चविंशतिकान्वापि ब्राह्मणान् ब्रह्मतत्परान् । एकादश द्विजान् वापि अष्टौ वापि द्विजोत्तमान् ॥ चतुरो ब्राह्मणान्वापि भोजयेत्प्रीतिपूर्वकम् । विश्वेशप्रीतये कुर्याद्भवान्याः प्रीतये तथा || सर्वेषां मङ्गलानाञ्च महामङ्गलमुत्तमम् । गृहेऽपि लिखितं पूज्यं सर्वमङ्गलसिद्धये || [taṃ manmahe maheśānaṃ maheśānapriyārbhakam | gaṇeśānaṃ karigaṇeśānānanamanāmayam || bhūyiṣṭhāpyanayā ca bhūstridivato'tyuccairadhasthāpi yā yā baddhā bhuvi muktidāssyuramṛtā yasyāṃ mṛtā jantavaḥ | yā nityaṃ trijagatpavitrataṭinītīre suraissevyate sā kāśī tripurārirājanagarī pāyādapāyājjagat || namastasmai maheśāya yasya sandhyātrayacchalāt | yātāyātaṃ prakurvanti jagatāṃ pataye'niśam || aṣṭādaśapurāṇānāṃ kartā satyavatīsutaḥ || sūtāgre kathayāmāsa kathāṃ pāpāpanodinīm | vyāsa uvāca -- kadācinnāradaḥ śrīmān snātvā śrīnarmadāmbhasi | śrīmadoṅkāramabhyarcya sarvadaṃ sarvadehinām || brāhmaṇān bhojayetpaścādyathāvibhavasārataḥ | sahasraṃ vā śataṃ vāpi pañcāśatamathāpi vā || pañcaviṃśatikānvāpi brāhmaṇān brahmatatparān | ekādaśa dvijān vāpi aṣṭau vāpi dvijottamān || caturo brāhmaṇānvāpi bhojayetprītipūrvakam | viśveśaprītaye kuryādbhavānyāḥ prītaye tathā || sarveṣāṃ maṅgalānāñca mahāmaṅgalamuttamam | gṛhe'pi likhitaṃ pūjyaṃ sarvamaṅgalasiddhaye || ] For Private and Personal Use Only 1559

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: