Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras

Author: M. Seshagiri Sastri

These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.

Volume 4, Part 1 (1907)

Page:

231 (of 373)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 231 has not been proofread.

Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir i 1468 End :
A DESCRIPTIVE CATALOGUE OF
एतेषां नष्टबुद्धीनां परलोकः कथं भवेत् ॥
इति चिन्ताकुलं चित्तं जायते मम सन्ततम् ।
लघूपायेन येनैषां परलोकगतिर्भवेत् ॥
तमुपायमुपाख्याहि सर्व वेत्ति यतो भवान् ।
इत्यर्षे(त्यृपे)र्वाक्यमाकर्ण्य प्रत्युवाचाम्बुजासनः ||
साधु पृष्टं त्वया साधो वक्ष्ये तच्छृणु सादरम् |
पुरा त्रिपुरहन्तारं पार्वती भक्तवत्सला ||
श्रीरामतत्त्वं जिज्ञासुः पप्रच्छ विनयान्विता ।
प्रियायै गिरिशस्तस्मै (स्यै) गूढं व्याख्यातवान् स्वयम् ॥
पुराणोत्तममध्यात्मरामायणमिति स्मृतम् ।
तत्पार्वती जगद्धात्री पूजयित्वा दिवानिशम् ||
आलोचयन्ती खानन्दममा तिष्ठति सांप्रतम् ।
प्रचरिष्यति तल्लोके प्राय [[]] दृष्टवशाद्यदा ||
तस्याध्ययनमात्रेण जना यास्यन्ति सद्गतिम् ।
तावद्विजृम्भते पापं ब्रह्महत्यापुरस्सरम् ॥
अध्यात्मरामं पठतश्च नित्यं श्रोतुश्च भक्तचा लिखतश्च रामः ।
अतिप्रसन्नश्च सदा समीपे सीतासमेतः श्रियमातनोति ||
रामायणं जनमनोहर मादिकाव्यं ब्रह्मादिभिस्सुरवरैरपि संस्तुतश्च ।
शुध्य (श्रद्धा) न्वितः पठति यः शृणुयात्स नित्यं विष्णोः ख ( प्र ) याति
सदनं सुविशुद्धदेहः ||
[eteṣāṃ naṣṭabuddhīnāṃ paralokaḥ kathaṃ bhavet ||
iti cintākulaṃ cittaṃ jāyate mama santatam |
laghūpāyena yenaiṣāṃ paralokagatirbhavet ||
tamupāyamupākhyāhi sarva vetti yato bhavān |
ityarṣe(tyṛpe)rvākyamākarṇya pratyuvācāmbujāsanaḥ ||
sādhu pṛṣṭaṃ tvayā sādho vakṣye tacchṛṇu sādaram |
purā tripurahantāraṃ pārvatī bhaktavatsalā ||
śrīrāmatattvaṃ jijñāsuḥ papraccha vinayānvitā |
priyāyai giriśastasmai (syai) gūḍhaṃ vyākhyātavān svayam ||
purāṇottamamadhyātmarāmāyaṇamiti smṛtam |
tatpārvatī jagaddhātrī pūjayitvā divāniśam ||
ālocayantī khānandamamā tiṣṭhati sāṃpratam |
pracariṣyati talloke prāya [[]] dṛṣṭavaśādyadā ||
tasyādhyayanamātreṇa janā yāsyanti sadgatim |
tāvadvijṛmbhate pāpaṃ brahmahatyāpurassaram ||
adhyātmarāmaṃ paṭhataśca nityaṃ śrotuśca bhaktacā likhataśca rāmaḥ |
atiprasannaśca sadā samīpe sītāsametaḥ śriyamātanoti ||
rāmāyaṇaṃ janamanohara mādikāvyaṃ brahmādibhissuravarairapi saṃstutaśca |
śudhya (śraddhā) nvitaḥ paṭhati yaḥ śṛṇuyātsa nityaṃ viṣṇoḥ kha ( pra ) yāti
sadanaṃ suviśuddhadehaḥ ||
]
Colophon :
इति श्रीमदध्यात्मरामायणे उत्तरकाण्डे उमामहेश्वरसंवादे श्रीराम-
वैकुण्ठप्रवेशान्ना ( शो ना ) म नवम सर्गः ॥
[iti śrīmadadhyātmarāmāyaṇe uttarakāṇḍe umāmaheśvarasaṃvāde śrīrāma-
vaikuṇṭhapraveśānnā ( śo nā ) ma navama sargaḥ ||
]
For Private and Personal Use Only

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: