Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
Author: M. Seshagiri Sastri
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.
Volume 4, Part 1 (1907)
165 (of 373)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1402 A DESCRIPTIVE CATALOGUE OF
यत्र यस्मिन्युधिष्ठिरपक्षे योगीश्वरः सर्वयोगसिद्धानामीश्वरः सर्वज्ञः
सर्वशक्तिर्भगवान् कृष्णः भक्तदुः स्वकर्षणस्तिष्ठति नारायणः । यत्र पार्थो धनु-
र्धरः गाण्डीवधन्वा तिष्ठति अर्जुनो नरः । तत्र नरनारायणाधिष्ठिते तस्मिन् यु-
धिष्ठिरपक्षे श्रीः राज्यलक्ष्मीः, विजयः शत्रुपराजयनिमित्त उत्कर्षः, भूतिः
उत्तरोत्तरं राज्यलक्ष्म्या विवृद्धिः, ध्रुवा अवश्यंभाविनीति सर्वत्र अन्वयः ।
नीतिर्नयः एवम्ममेति निश्चयः । तस्माद्वधा पुत्रविजयाशां त्यक्त्वा भगवदनु-
ग्रहितैः लक्ष्मीविजयादिभाग्भिः पाण्डवै सह सन्धिरेव विधीयतामित्यभि -
प्रायः ॥
[yatra yasminyudhiṣṭhirapakṣe yogīśvaraḥ sarvayogasiddhānāmīśvaraḥ sarvajñaḥ
sarvaśaktirbhagavān kṛṣṇaḥ bhaktaduḥ svakarṣaṇastiṣṭhati nārāyaṇaḥ | yatra pārtho dhanu-
rdharaḥ gāṇḍīvadhanvā tiṣṭhati arjuno naraḥ | tatra naranārāyaṇādhiṣṭhite tasmin yu-
dhiṣṭhirapakṣe śrīḥ rājyalakṣmīḥ, vijayaḥ śatruparājayanimitta utkarṣaḥ, bhūtiḥ
uttarottaraṃ rājyalakṣmyā vivṛddhiḥ, dhruvā avaśyaṃbhāvinīti sarvatra anvayaḥ |
nītirnayaḥ evammameti niścayaḥ | tasmādvadhā putravijayāśāṃ tyaktvā bhagavadanu-
grahitaiḥ lakṣmīvijayādibhāgbhiḥ pāṇḍavai saha sandhireva vidhīyatāmityabhi -
prāyaḥ ||
] *
काण्डत्रयात्मकं शास्त्रं गीताख्यं येन निर्मितम् ।
आदिमध्यान्तषट्टेषु तस्मै भगवते नमः ॥
श्रीगोविन्दमुखारविन्दमधुरन्त्विष्टं महाभारते
गीताख्यं परमं रहस्यमृषिणा व्यासेन विख्यापितम् ।
व्याख्यानं भगवत्पदैः प्रतिपदं श्रीशंकरायैः पुनः
विस्पष्टं मधुसूदनेन मुनिना स्वज्ञानसिद्धयै कृतम् ॥
इह योऽस्ति विमोहयन्मनः परमानन्दघनस्सनातनः ।
गुणदोषभृदेष एव नस्तृणतुल्यो यदयं स्वयञ्जनः ||
श्रीरामविश्वेश्वर माधवानां प्रसादमासाद्य मया गुरूणाम् ।
व्याख्यानमेतद्विदितं सुबोधं समर्पितं तच्चरणारविन्दे ||
[kāṇḍatrayātmakaṃ śāstraṃ gītākhyaṃ yena nirmitam |
ādimadhyāntaṣaṭṭeṣu tasmai bhagavate namaḥ ||
śrīgovindamukhāravindamadhurantviṣṭaṃ mahābhārate
gītākhyaṃ paramaṃ rahasyamṛṣiṇā vyāsena vikhyāpitam |
vyākhyānaṃ bhagavatpadaiḥ pratipadaṃ śrīśaṃkarāyaiḥ punaḥ
vispaṣṭaṃ madhusūdanena muninā svajñānasiddhayai kṛtam ||
iha yo'sti vimohayanmanaḥ paramānandaghanassanātanaḥ |
guṇadoṣabhṛdeṣa eva nastṛṇatulyo yadayaṃ svayañjanaḥ ||
śrīrāmaviśveśvara mādhavānāṃ prasādamāsādya mayā gurūṇām |
vyākhyānametadviditaṃ subodhaṃ samarpitaṃ taccaraṇāravinde ||
] Colophon:
इति श्रीपरमहंसपरिव्राजकाचार्यविश्वेश्वर सरस्वतिपूज्यपादशिष्यश्री-
मधुसूदनसरस्वतिविरचितायां भगवद्गीतागूढार्थदीपिकायामष्टादशोऽध्यायः ॥
[iti śrīparamahaṃsaparivrājakācāryaviśveśvara sarasvatipūjyapādaśiṣyaśrī-
madhusūdanasarasvativiracitāyāṃ bhagavadgītāgūḍhārthadīpikāyāmaṣṭādaśo'dhyāyaḥ ||
] For Private and Personal Use Only
