Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
Author: M. Seshagiri Sastri
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.
Volume 3 (1906)
299 (of 355)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. No. 1753. वैजयन्ती. [vaijayantī. ] VAIJAYANTI. 1197 Substance, paper. Size, 13 × 83 inches. Pages, 247. Lines, 22 on
a page. Character, Telugu. Condition, good. Appearance, new.
Complete.
This is a synonymous and homonymous lexicon by Yadava-
prakāśa.
Copying was finished on the 20th Sept. 1883.
A good edition hereof has been brought out by Dr. G. Opport.
Beginning :
ओङ्कारार्थाय तत्त्वाय वाच्यवाचकशक्तये ।
ब्रह्मसंज्ञाय पूर्वेषां गुरूणां गुरवे नमः ॥
प्रकाश्याष्टविधं लिङ्गं निर्लिङ्गं वचनानि च ।
वैजयन्तीति विख्यातं क्रियते नामशासनम् ||
स्त्रीपुन्नपुंसकं लिङ्गं सङ्कीर्ण तच्च पञ्चधा ।
नृस्त्रीनृषण्डषण्डस्त्रीत्रिलिङ वाच्यलिङ्गकम् ॥
समासीलङ्गाद्विधितस्साहचर्यात्पृथक्कतैः ।
लिङ्गं विद्यात्प्रयोगाच्च क्तिन् सर्वत्रापि च स्त्रियाम् ॥
यत्प्रवृत्तं समासस्य लिङ्गं तत्स्यात्समासिनाम् ।
विशेषविधितः कापि लिङ्गं तत्राप्ययं क्रमः ॥
स्त्रीलिङे स्त्रीत्ययं शब्दः पुंलिङ्गे ना पुमानिति ।
षण क्ली नपुमिति क्लीबे ये च षण्डार्थवाचिनः ||
त्रिष्वित्युक्तिर्वाच्यलिङ्गे त्रयीशब्दास्त्रिलिङ्गके ।
अस्त्रीत्यादिनिषेधेषु नृषण्डादीतरद्वयम् ॥
ज्ञातैर्लिङ्गैस्साहचर्यात्कचित्स्याल्लिङ्गनिश्चयः ।
एकत्र सर्वे पुंलिङ्गाः स्त्रियो ऽन्यत्र इतो नपुम् ॥
[oṅkārārthāya tattvāya vācyavācakaśaktaye |
brahmasaṃjñāya pūrveṣāṃ gurūṇāṃ gurave namaḥ ||
prakāśyāṣṭavidhaṃ liṅgaṃ nirliṅgaṃ vacanāni ca |
vaijayantīti vikhyātaṃ kriyate nāmaśāsanam ||
strīpunnapuṃsakaṃ liṅgaṃ saṅkīrṇa tacca pañcadhā |
nṛstrīnṛṣaṇḍaṣaṇḍastrītriliṅa vācyaliṅgakam ||
samāsīlaṅgādvidhitassāhacaryātpṛthakkataiḥ |
liṅgaṃ vidyātprayogācca ktin sarvatrāpi ca striyām ||
yatpravṛttaṃ samāsasya liṅgaṃ tatsyātsamāsinām |
viśeṣavidhitaḥ kāpi liṅgaṃ tatrāpyayaṃ kramaḥ ||
strīliṅe strītyayaṃ śabdaḥ puṃliṅge nā pumāniti |
ṣaṇa klī napumiti klībe ye ca ṣaṇḍārthavācinaḥ ||
triṣvityuktirvācyaliṅge trayīśabdāstriliṅgake |
astrītyādiniṣedheṣu nṛṣaṇḍādītaradvayam ||
jñātairliṅgaissāhacaryātkacitsyālliṅganiścayaḥ |
ekatra sarve puṃliṅgāḥ striyo 'nyatra ito napum ||
] For Private and Personal Use Only
