Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
Author: M. Seshagiri Sastri
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.
Volume 3 (1906)
211 (of 355)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. श्लोकाः १९५ ॥ नानार्थमञ्जरीयं क्रोधनवैशाखशुक्लपात्यम्याम् । अक्षरक्रमेण विलिखत् कृष्णाख्यो गणकशेखरस्स्पष्टम् ॥ [ślokāḥ 195 || nānārthamañjarīyaṃ krodhanavaiśākhaśuklapātyamyām | akṣarakrameṇa vilikhat kṛṣṇākhyo gaṇakaśekharasspaṣṭam || ] No. 1590. अनेकार्थध्वनिमञ्जरी. [anekārthadhvanimañjarī. ] ANEKARTHADHVANIMANJARI. Substance, paper. a page. new. Size, 122 x 8 inches. 1109 Pages, 7.
Tines, 21 on
Appearanee,
Character, Telugu. Condition, good.
Begins on fol. 132a. The other work herein is Kāmandakiya-
nitisāram, with commentary 1a.
Incomplete; contains 50 verses.
This work differs from that described under the last number,
but resembles what is published under that name in the Dvādaśa▪
kōśasangraha as the work of Mahākṣapaṇaka,
Beginning :
शुद्धवर्णमनेकार्थं शब्दमौक्तिकमुक्तकम् ।
कण्ठे कुर्वन्ति विद्वांसः श्रद्दधाना दिवानिशम् ||
शब्दाम्भोधिर्यतो ऽनन्तः कुतो व्याख्या प्रवर्तते ।
स्वानुभावैकमानाय तस्मै वागात्मने नमः ||
सरखत्याः प्रसादेन कावेर्बध्नाति यत्पदम् ।
प्रसिद्धमप्रसिद्धं वा तत्प्रमाणश्च साधु च ॥
शिवश्शर्वश्शिवरशुक्रः शिवः कोलश्शिवो वसुः ।
शिवा गौरी शिवा क्रोष्टा शिवं श्रेष्ठश्शिवा स्नुषा ॥
शिवशब्दनाम.
[śuddhavarṇamanekārthaṃ śabdamauktikamuktakam |
kaṇṭhe kurvanti vidvāṃsaḥ śraddadhānā divāniśam ||
śabdāmbhodhiryato 'nantaḥ kuto vyākhyā pravartate |
svānubhāvaikamānāya tasmai vāgātmane namaḥ ||
sarakhatyāḥ prasādena kāverbadhnāti yatpadam |
prasiddhamaprasiddhaṃ vā tatpramāṇaśca sādhu ca ||
śivaśśarvaśśivaraśukraḥ śivaḥ kolaśśivo vasuḥ |
śivā gaurī śivā kroṣṭā śivaṃ śreṣṭhaśśivā snuṣā ||
śivaśabdanāma.
] For Private and Personal Use Only
