Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
Author: M. Seshagiri Sastri
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.
Volume 3 (1906)
209 (of 355)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 1107 stanza for the meanings of the several words taken up for interpre-
tation. A similar but slightly differeut work is noticed on page
290 of Eggeling's Catalogue of the India Office Library.
Beginning :
शब्दार्थौ विचितौ येन कृतोऽपि गदितोऽपि वा । -
तानुवाचै (खानुभावै) कमानाय तस्मै वागात्मने नमः ॥
सरस्वत्याः प्रसादेन कविभिर्बध्यते पदम् ।
प्रसिद्धमप्रसिद्धं वा तत्प्रमाणं च साधवः (छु च) ॥
शुद्धवर्णमनेकार्थ शब्दमौक्तिकमुत्तमम् ।
कण्ठे कुर्वन्तु विद्वांसः श्रद्दधाना दिवानिशम् ||
शब्दानां निधयो ग्रन्थास्सर्वशास्त्रार्थदीपिकाम् ।
ये पठन्ति विदुर्ग्रन्थं त्रैलोक्यं पश्यतो (त) ध्रुवम् ||
पठन्तस्सर्वशास्त्राणि गीतनृत्यकलाविदः ।
अनेकार्थपदान्दृष्ट्रा विमोहं यान्ति बोधने ॥
तस्मादत्र क्रमादर्थान्विविच्य तु यथामति ।
श्लोकार्धपादगदितान् क्रमशः प्रवदामि तान् ||
श्रीः श्रीर्वेषरचना शोभा
-
[śabdārthau vicitau yena kṛto'pi gadito'pi vā | -
tānuvācai (khānubhāvai) kamānāya tasmai vāgātmane namaḥ ||
sarasvatyāḥ prasādena kavibhirbadhyate padam |
prasiddhamaprasiddhaṃ vā tatpramāṇaṃ ca sādhavaḥ (chu ca) ||
śuddhavarṇamanekārtha śabdamauktikamuttamam |
kaṇṭhe kurvantu vidvāṃsaḥ śraddadhānā divāniśam ||
śabdānāṃ nidhayo granthāssarvaśāstrārthadīpikām |
ye paṭhanti vidurgranthaṃ trailokyaṃ paśyato (ta) dhruvam ||
paṭhantassarvaśāstrāṇi gītanṛtyakalāvidaḥ |
anekārthapadāndṛṣṭrā vimohaṃ yānti bodhane ||
tasmādatra kramādarthānvivicya tu yathāmati |
ślokārdhapādagaditān kramaśaḥ pravadāmi tān ||
śrīḥ śrīrveṣaracanā śobhā
-
] "
"
अर्जुनः शुक्लवर्णोऽर्जुनो नाम पाण्डवोऽप्यर्जुनो मतः ।
अर्जुनस्तृणजातिस्स्यादर्जुनः ककुभो द्रुमः ||
अन्तरम्—
रन्ध्रे वस्त्रे विना मध्ये व्यवधाने ऽन्तरात्मनि ।
बहिर्योगे ऽवकाशे च विशेषे व्यसनेऽन्तरम् ||
[arjunaḥ śuklavarṇo'rjuno nāma pāṇḍavo'pyarjuno mataḥ |
arjunastṛṇajātissyādarjunaḥ kakubho drumaḥ ||
antaram—
randhre vastre vinā madhye vyavadhāne 'ntarātmani |
bahiryoge 'vakāśe ca viśeṣe vyasane'ntaram ||
] 113 For Private and Personal Use Only
