Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
Author: M. Seshagiri Sastri
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.
Volume 2 (1905)
256 (of 339)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 836 A DESCRIPTIVE CATALOGUE OF
स्त्रीणां सापिण्ड्यादिनिर्णयः । स्त्रीणां भर्तृसापिण्ड्यमेव कार्यम् ।
न तु श्वशुरादिसापिण्ड्यम् । तथा च सुमन्त (न्तुः) -
भ (र्तु): पित्रादिसापिण्ड्यं भकेन सह स्त्रियाः ।
अनपत्य स्त्रिया एतदिति यत्तत ( द ) साम्प्रतम् ॥
[strīṇāṃ sāpiṇḍyādinirṇayaḥ | strīṇāṃ bhartṛsāpiṇḍyameva kāryam |
na tu śvaśurādisāpiṇḍyam | tathā ca sumanta (ntuḥ) -
bha (rtu): pitrādisāpiṇḍyaṃ bhakena saha striyāḥ |
anapatya striyā etaditi yattata ( da ) sāmpratam ||
] Colophon :
लोष्टचयनं समाप्तः (प्तम्) |
[loṣṭacayanaṃ samāptaḥ (ptam) |
] No. 1134. चयनोपस्थानम्.
[cayanopasthānam.
] CAYANŌPASTHĀNAM.
Pages, 24. Lines, 18 on a page.
Begins on fol. 46a of the MS. described under No. 1039.
Complete.
The final prayer in the (Cayana -rite, as used in the various
sacrifices and as adapted to the various castes.
Beginning :
तत्र ज्योतिष्टोमो द्विविधः रथन्तरपृष्ठको बृहत्पृष्ठकश्चेति । तत्र
ब्राह्मणस्य प्रथमे ज्योतिष्टोमप्रयोगे रथन्तरमेव पृष्ठं द्वितीये बृह (तू)
तृतीये रथन्तरमित्येवमजामित्वाय बृहद्रथन्तरयो ( र्व्य ) त्यास इत्याहुः । आर्षेय-
कल्पे न तु त्रयो वर्णाल्पा इत्यादिना ब्राह्मणस्य सर्वदा रथन्तरमेव
पृष्ठं क्षत्रियस्य बृहदेवेत्युक्तम् । अत्र बृहत्पृष्ठस्तु ज्योतिष्टोमस्येत्थं
प्रयोगः प्रदृश्यते ।
[tatra jyotiṣṭomo dvividhaḥ rathantarapṛṣṭhako bṛhatpṛṣṭhakaśceti | tatra
brāhmaṇasya prathame jyotiṣṭomaprayoge rathantarameva pṛṣṭhaṃ dvitīye bṛha (tū)
tṛtīye rathantaramityevamajāmitvāya bṛhadrathantarayo ( rvya ) tyāsa ityāhuḥ | ārṣeya-
kalpe na tu trayo varṇālpā ityādinā brāhmaṇasya sarvadā rathantarameva
pṛṣṭhaṃ kṣatriyasya bṛhadevetyuktam | atra bṛhatpṛṣṭhastu jyotiṣṭomasyetthaṃ
prayogaḥ pradṛśyate |
] End :
अस्य च गानप्रकारः पूर्वस्मिन् ज्योतिष्टोमे प्रवर्गोद्वासान्ते प्रदर्शितः ।
रथचक्रादिषु द्वयनेषु पक्षपुष्कश्वाद्यभावेन तत्तत्प्रदेशे गानमिति विशेषः । समान
अनिष्टोमेन इति साग्निचित्यस्य विशेषः ।
[asya ca gānaprakāraḥ pūrvasmin jyotiṣṭome pravargodvāsānte pradarśitaḥ |
rathacakrādiṣu dvayaneṣu pakṣapuṣkaśvādyabhāvena tattatpradeśe gānamiti viśeṣaḥ | samāna
aniṣṭomena iti sāgnicityasya viśeṣaḥ |
] Colophon :
चयनोपस्थानं समाप्तम् ॥
[cayanopasthānaṃ samāptam ||
] For Private and Personal Use Only
