Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
Author: M. Seshagiri Sastri
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.
Volume 2 (1905)
205 (of 339)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. No. 1070. आपस्तम्ब श्रौतसूत्रव्याख्या. [āpastamba śrautasūtravyākhyā. ] ĀPASTAMBAŚRAUTASŪTRAVYĀKHYÄ. Pages, 94. Lines, 18 on a page. 785 Begins on fol. 111a of the MS. described under No. 1066.
Contains the commentary, said to be by Anḍapilla, known also
as Talavrntanivāsin, on Praśnas 10 to 12 of the Apastamba-
śrautasūtra.
Beginning
अथ सोमप्रयोग उच्यते-- सोम ओषधिविकारः तत्साधनत्वात्
कर्मनामधेयं तेन यक्ष्यमाणः यस्य सोमेन यक्ष्यमाणस्य पिता पितामहो
वा उभौ यजेत ( [atha somaprayoga ucyate-- soma oṣadhivikāraḥ tatsādhanatvāt
karmanāmadheyaṃ tena yakṣyamāṇaḥ yasya somena yakṣyamāṇasya pitā pitāmaho
vā ubhau yajeta (] ?) । के चिदन्यतरविच्छेदे नैन्द्राग्न इति । केचित् पितृविच्छदे
।
ऐन्द्रामः पितामह विच्छेदे नैतत्.
[| ke cidanyataravicchede naindrāgna iti | kecit pitṛvicchade
|
aindrāmaḥ pitāmaha vicchede naitat.
] End:
*
*
इति सोमपञ्चके प्रथमप्रश्नः समाप्तः ||
[iti somapañcake prathamapraśnaḥ samāptaḥ ||
] *
*
इति सोमपञ्चके द्वितीयप्रश्नः समाप्तः ||
[iti somapañcake dvitīyapraśnaḥ samāptaḥ ||
] **
पञ्चदोहनानां भिन्नाकरणं लौकिकेऽग्नौ श्रपणम् अपूर्वत्वात् एतानि
प्रज्ञातानि निदधाति । अत्र सवनीयस्य पशोः सवनीयानां पुरोडाशानां
साधारणं न वा बर्हिः प्रस्तरमित्यत्र पक्षे तथा वैशेषि ॥
आन्ध्र (ण्ड) पिल्लासप्तमपटलः
[pañcadohanānāṃ bhinnākaraṇaṃ laukike'gnau śrapaṇam apūrvatvāt etāni
prajñātāni nidadhāti | atra savanīyasya paśoḥ savanīyānāṃ puroḍāśānāṃ
sādhāraṇaṃ na vā barhiḥ prastaramityatra pakṣe tathā vaiśeṣi ||
āndhra (ṇḍa) pillāsaptamapaṭalaḥ
] Colophon:
तृतीयप्रश्नः समाप्तः ॥
[tṛtīyapraśnaḥ samāptaḥ ||
] No. 1071. आपस्तम्बप्रयोगप्रदीपिका.
[āpastambaprayogapradīpikā.
] ĀPASTAMBAPRAYŌGARPADĪPIKĀ.
Substance, paper. Size, 131 × 8 inches. Pages, 214. Lines, 20
on a page. Character, Grantha. Condition, good, Appearance,
new.
For Private and Personal Use Only
