Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
Author: M. Seshagiri Sastri
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.
Volume 2 (1905)
187 (of 339)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir End : THE SANSKRIT MANUSCRIPTS. 767 आरम्भविभागाच्च। अर्थायार्थायामि प्रणयत्यपवृत्ते कर्मणि लौकिक-
स्सम्पद्यते यथा समारूढे || खण्डः ॥ ४ ॥
ओम् । प्रवरान्व्याख्यास्यामः ।
[ārambhavibhāgācca| arthāyārthāyāmi praṇayatyapavṛtte karmaṇi laukika-
ssampadyate yathā samārūḍhe || khaṇḍaḥ || 4 ||
om | pravarānvyākhyāsyāmaḥ |
] Beginning of Hautraka.
पुरस्तात्सामिधेनीनां होता हृदयदेश ऊर्ध्वं प्रादेशं धारयमाणो
जपति मयि गृ . . धो नोऽग्निं राहवनीयमुत्करञ्च प्रतीचीनं गच्छन् जपति,
[purastātsāmidhenīnāṃ hotā hṛdayadeśa ūrdhvaṃ prādeśaṃ dhārayamāṇo
japati mayi gṛ . . dho no'gniṃ rāhavanīyamutkarañca pratīcīnaṃ gacchan japati,
] End :
..
कर्माणि होतुरान्नातानि भवन्त्युपदेशादितराणि । ४ ॥ १४ ॥
अथातो दर्शपूर्णमासौ उत्तमस्याक्षरस्य । शुषं प्रच्छन्नाग्रं वा । अथ
चत्वारिं । पुरस्तात्सामिधेनीनां होता । अथ शण्डिलानाम् । अथ विश्वा-
मित्राणाम् । अथ कुत्सानाम् । कुत्साग्निवेश्योर्जायनानाम् । अथ वीत-
हव्याः । प्रवरान्व्याख्यास्यामः । स्वामिनोऽम्मेः । देशे काले मन्त्रान्तैः ।
यज्ञं व्याख्यास्यामः । यज्ञं प्रवरानथ विश्वामित्राणां पुरस्तात्सामिधेनीनां
चत्वारि ॥
[karmāṇi hoturānnātāni bhavantyupadeśāditarāṇi | 4 || 14 ||
athāto darśapūrṇamāsau uttamasyākṣarasya | śuṣaṃ pracchannāgraṃ vā | atha
catvāriṃ | purastātsāmidhenīnāṃ hotā | atha śaṇḍilānām | atha viśvā-
mitrāṇām | atha kutsānām | kutsāgniveśyorjāyanānām | atha vīta-
havyāḥ | pravarānvyākhyāsyāmaḥ | svāmino'mmeḥ | deśe kāle mantrāntaiḥ |
yajñaṃ vyākhyāsyāmaḥ | yajñaṃ pravarānatha viśvāmitrāṇāṃ purastātsāmidhenīnāṃ
catvāri ||
] No. 1046. . आपस्तम्ब श्रौतसूत्रम्.
[āpastamba śrautasūtram.
] ĀPASTAMBAŚRAUTASŪTRAM.
Substance, palm-leaf. Size, 15 x 11 inches. Pages, 232. Lines, 5
on a page. Character, Telugu. Condition, good. Appearance,
old.
Contains the first 6 Prasnas.
Colophon:
इत्यापस्तम्बसूत्रे षष्ठः प्रश्नः ॥
[ityāpastambasūtre ṣaṣṭhaḥ praśnaḥ ||
] 100 For Private and Personal Use Only
