Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
Author: M. Seshagiri Sastri
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.
Volume 2 (1905)
174 (of 339)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 754 A DESCRIPTIVE CATALOGUE OF
No. 1032. आश्वलायन श्रौतसूत्रप्रयोगवृत्तिः.
[āśvalāyana śrautasūtraprayogavṛttiḥ.
] ĀŚVALĀYANAŚRAUTASŪTRAPRAYÖGAVṚTTIḤ.
Substance, paper. Size, 10 × 8 inches. Pages, 227. Lines, 16 on
a page. Character, Telugu. Condition, good.
new. Transcribed for the Library in 1897.
Incompleto.
Appearance,
This is a commentary on the Asvalayanasrautasutra, con-
taining directions for the performance of the various sacrifices.
This is a very popular treatise with the priests. The author
is one Tālavṛntanivāsin, also called Aṇḍapillai.
Beginning :
समस्तप्राणिजातस्य हृत्पद्मनिलये स्थितम् ।
वेदार्थ विदुषां ज्ञेयं यज्ञात्मानं नमाम्यहम् ॥
आश्वलायनसूत्रस्य देवस्वाम्यादिव्याख्यानानुसारेण प्रयोगवृत्तिः क्रि-
यते । दर्शपूर्णमासप्रभृतीनामुक्तानां कर्मणां यः पदा ( रा ) र्थः कर्तव्यः तदा चो-
दितः अनादेशे होत्रा कर्तव्ये दक्षिणेन पाणिना यज्ञोपवीती शुचिर्भा-
वति । ऋचं पादग्रहणे कर्मार्थ प्रतीयात् । पादमित्यविवक्षितं प्रतीक -
मात्रमेव सूक्तम् ॥
इति तालवृन्तनिवासिकृतायां हौत्रप्रयोगवृत्तौ दर्शपूर्णमासप्रयोगः
समाप्तः ॥
[samastaprāṇijātasya hṛtpadmanilaye sthitam |
vedārtha viduṣāṃ jñeyaṃ yajñātmānaṃ namāmyaham ||
āśvalāyanasūtrasya devasvāmyādivyākhyānānusāreṇa prayogavṛttiḥ kri-
yate | darśapūrṇamāsaprabhṛtīnāmuktānāṃ karmaṇāṃ yaḥ padā ( rā ) rthaḥ kartavyaḥ tadā co-
ditaḥ anādeśe hotrā kartavye dakṣiṇena pāṇinā yajñopavītī śucirbhā-
vati | ṛcaṃ pādagrahaṇe karmārtha pratīyāt | pādamityavivakṣitaṃ pratīka -
mātrameva sūktam ||
iti tālavṛntanivāsikṛtāyāṃ hautraprayogavṛttau darśapūrṇamāsaprayogaḥ
samāptaḥ ||
] *
प्रायश्चित्तानि समाप्तानि ||
आश्वलायनसूत्रस्य वृत्तिरेषा प्रदीपिका ।
कृता त्रैविद्यवृद्धेन तालवृन्तनिवासिना ||
समाप्तस्तृतीयोऽध्यायः ॥
सोमप्रयोग उच्यते ।
[prāyaścittāni samāptāni ||
āśvalāyanasūtrasya vṛttireṣā pradīpikā |
kṛtā traividyavṛddhena tālavṛntanivāsinā ||
samāptastṛtīyo'dhyāyaḥ ||
somaprayoga ucyate |
] *
For Private and Personal Use Only
