Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras

Author: M. Seshagiri Sastri

These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.

Volume 1, Part 2 (1904)

Page:

28 (of 184)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 28 has not been proofread.

Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 126 A DESCRIPTIVE CATALOGUE OF
तत्कटाक्षेण तद्रूपं दधद्बुकमहीपतिः ।
आदिशत्सायणाचार्य वेदार्थस्य प्रकाशने ॥
ये पूर्वोत्तरमीमांसे ते व्याख्यायातिसङ्ग्रहात् ।
कृपालुस्सायणाचार्यो वेदार्थं वक्तुमुद्यतः ॥
व्याख्यातौ ऋग्यजुर्वेद सामवेदेऽपि संहिता |
व्याख्याता ब्राह्मणस्याथ व्याख्यानं सम्प्रवर्तते ॥
अष्टौ हि ब्राह्मणा ग्रन्थाः प्रौढं ब्राह्मणमादिमम् ।
षड्विशाख्वं द्वितीयं स्यात् ततः सामविधिर्भवेत् ॥
आर्षेयं देवताध्यायो भवेदुपनिषत्ततः ।
संहितोपनिषद्वंशो ग्रन्था अष्टावितीरिताः ||
प्रौढादिब्राह्मणान्यादौ सप्त व्याख्याय चान्तिमम् ।
वंशाख्यं ब्राह्मणं विद्वान् सायणो व्यचिकीर्षति ॥
अस्मिन्ब्राह्मणे कृत्स्नसामवेदगातॄणां प्रवृत्तिरुच्युत्पादनाय सम्प्र-
दायप्रवर्तका ऋषयः प्रदर्श्यन्ते । तत्र प्रथमं सर्वत्र ग्रन्थादौ परम्परा -
गुरुनमस्कारः कर्तव्य इति सूत्रयितुं ब्रह्मादिपरम्परागुरुनमस्कारं दर्श-
यति । नमो ब्रह्मणे नमो ब्राह्मणेभ्यः
[tatkaṭākṣeṇa tadrūpaṃ dadhadbukamahīpatiḥ |
ādiśatsāyaṇācārya vedārthasya prakāśane ||
ye pūrvottaramīmāṃse te vyākhyāyātisaṅgrahāt |
kṛpālussāyaṇācāryo vedārthaṃ vaktumudyataḥ ||
vyākhyātau ṛgyajurveda sāmavede'pi saṃhitā |
vyākhyātā brāhmaṇasyātha vyākhyānaṃ sampravartate ||
aṣṭau hi brāhmaṇā granthāḥ prauḍhaṃ brāhmaṇamādimam |
ṣaḍviśākhvaṃ dvitīyaṃ syāt tataḥ sāmavidhirbhavet ||
ārṣeyaṃ devatādhyāyo bhavedupaniṣattataḥ |
saṃhitopaniṣadvaṃśo granthā aṣṭāvitīritāḥ ||
prauḍhādibrāhmaṇānyādau sapta vyākhyāya cāntimam |
vaṃśākhyaṃ brāhmaṇaṃ vidvān sāyaṇo vyacikīrṣati ||
asminbrāhmaṇe kṛtsnasāmavedagātṝṇāṃ pravṛttirucyutpādanāya sampra-
dāyapravartakā ṛṣayaḥ pradarśyante | tatra prathamaṃ sarvatra granthādau paramparā -
gurunamaskāraḥ kartavya iti sūtrayituṃ brahmādiparamparāgurunamaskāraṃ darśa-
yati | namo brahmaṇe namo brāhmaṇebhyaḥ
]
End:
*
एवं विलक्षणां ऋषिपरम्परां दर्शयित्वा राधाङ्गौतमादारभ्य वंशः
समान इत्यूहः । समानं परं समानं परमिति परमवशिष्टं राधादिब्रह्मपर्यन्तं
ऋषिजातं समानम् । अभ्यासः आदरार्थः ब्राह्मणसमाप्त्यर्थव । वंशबा-
ह्मणभाष्ये तृतीयः खण्डः ॥ हरिः ओम् ॥
इति वंशब्राह्मणभाष्यं समाप्तम् । इत्यष्टमब्राह्मणभाष्य समाप्तम् ॥
[evaṃ vilakṣaṇāṃ ṛṣiparamparāṃ darśayitvā rādhāṅgautamādārabhya vaṃśaḥ
samāna ityūhaḥ | samānaṃ paraṃ samānaṃ paramiti paramavaśiṣṭaṃ rādhādibrahmaparyantaṃ
ṛṣijātaṃ samānam | abhyāsaḥ ādarārthaḥ brāhmaṇasamāptyarthava | vaṃśabā-
hmaṇabhāṣye tṛtīyaḥ khaṇḍaḥ || hariḥ om ||
iti vaṃśabrāhmaṇabhāṣyaṃ samāptam | ityaṣṭamabrāhmaṇabhāṣya samāptam ||
]
For Private and Personal Use Only

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: