Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
Author: M. Seshagiri Sastri
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.
Volume 1, Part 1 (1901)
73 (of 118)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 67 तस्मात्कारणाद्दुत्वं सम्प्रतिष्ठयोस्त्विति हेत्वोपादयोरेवोपरिष्टादूर्द्ध
प्रजननं प्रजोत्पादकमिन्द्रियं दधाति तच्च प्रजाप्त्यै प्रजोत्पादन.य सम्प-
द्य वेदनं प्रशंसति प्रजायते प्रजया पशुभिर्य एवं वेदेति ॥
इति त्रयोदशाध्याये एकादशः खण्डः ॥
[tasmātkāraṇāddutvaṃ sampratiṣṭhayostviti hetvopādayorevopariṣṭādūrddha
prajananaṃ prajotpādakamindriyaṃ dadhāti tacca prajāptyai prajotpādana.ya sampa-
dya vedanaṃ praśaṃsati prajāyate prajayā paśubhirya evaṃ vedeti ||
iti trayodaśādhyāye ekādaśaḥ khaṇḍaḥ ||
] No. 36. ऋग्वेद ब्राह्मणभाष्यम्.
[ṛgveda brāhmaṇabhāṣyam.
] RGVEDA-BRĀHMANABHĀSYAM.
Substance, paper. Size, 122 X 8 inches Pages, 328. Lines, 24 on a
page. Character, Telugu. Appearance, new. In good condi-
tion.
The commentary of Sayaṇācārya on the sixth, seventh and
cighth Pañcikas, 1.e, from the 26th to the 40th Adhyaya of Rgveda-
brāhmana, also called Aitareyabrāhmana.
Begins on fol. 290a. For the list of other works in the codex
vide No. 33.
Beginning :
अथाग्रिहोत्रं पयसः प्रशंसा तद्दोहनापत्तिविनिष्कृति । तस्य
प्रशंसाप्युदिते च होमो ब्रह्मत्विजो व्याहतयोऽप्यधीताः ॥ ब्रह्मणः कर्त-
व्यविधानेन ग्रावस्तुदुद्धिस्थः तस्याग्निष्टोमे कर्तव्यं विधातुमुपाख्यानमाह ।
देवा हवै सर्व
जन्निरे
[athāgrihotraṃ payasaḥ praśaṃsā taddohanāpattiviniṣkṛti | tasya
praśaṃsāpyudite ca homo brahmatvijo vyāhatayo'pyadhītāḥ || brahmaṇaḥ karta-
vyavidhānena grāvastududdhisthaḥ tasyāgniṣṭome kartavyaṃ vidhātumupākhyānamāha |
devā havai sarva
jannire
] End :
·
चरौ सत्रं निषेदु
[carau satraṃ niṣedu
] ·
स्ते ह पाप्मानं नाप-
अपिह यद्यस्याश्ममूर्धा द्विषन्भवति क्षिप्रं हैवैनं स्तृणुते ॥ अस्य राज्ञः
अनुष्ठातुर्द्विषन् शत्रुर्यद्यश्ममूर्धा पाषाणशिरस्को भवति अतिप्रबल इत्यर्थः ।
तथाप्ययं कर्मविशेषः शीघ्रमेव एनं शत्रु सृणुते हिनस्ति || अभ्यासो
ऽध्यायः समाप्तः ॥
[ste ha pāpmānaṃ nāpa-
apiha yadyasyāśmamūrdhā dviṣanbhavati kṣipraṃ haivainaṃ stṛṇute || asya rājñaḥ
anuṣṭhāturdviṣan śatruryadyaśmamūrdhā pāṣāṇaśirasko bhavati atiprabala ityarthaḥ |
tathāpyayaṃ karmaviśeṣaḥ śīghrameva enaṃ śatru sṛṇute hinasti || abhyāso
'dhyāyaḥ samāptaḥ ||
] For Private and Personal Use Only
