Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras

Author: M. Seshagiri Sastri

These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.

Volume 1, Part 1 (1901)

Page:

71 (of 118)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 71 has not been proofread.

Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. इति ऋग्वेद ब्राह्मणे तृतीयाध्याये तृतीयः खण्डः || [iti ṛgveda brāhmaṇe tṛtīyādhyāye tṛtīyaḥ khaṇḍaḥ || ] * * * 65 ऐतरेय ब्राह्मणे तृतीयाध्याये षष्ठः खण्डः । समाप्तश्च तृतीयाध्यायः ॥
सोमप्रवाहका अग्निमन्धनीया ऋचस्तथा ।
आतिया (थ्य) तद्विशेषाग्निश्च ( [aitareya brāhmaṇe tṛtīyādhyāye ṣaṣṭhaḥ khaṇḍaḥ | samāptaśca tṛtīyādhyāyaḥ ||
somapravāhakā agnimandhanīyā ṛcastathā |
ātiyā (thya) tadviśeṣāgniśca (
]
?) तृतीयाध्याय ईरिताः ॥
अथ प्रवर्गादयो वक्तव्याः ।
इति श्रीमाधवीये वेदार्थप्रकाशे ऐतरेयब्राह्मणे चतुर्थाध्याये नवमः
खण्डः । समाप्तश्रध्यायः ॥
अभिष्टोपसत्तानूनप्राप्याय निह्नवः कथिताः ।
वसम्भारा वृतोपायनमेव च [tṛtīyādhyāya īritāḥ ||
atha pravargādayo vaktavyāḥ |
iti śrīmādhavīye vedārthaprakāśe aitareyabrāhmaṇe caturthādhyāye navamaḥ
khaṇḍaḥ | samāptaśradhyāyaḥ ||
abhiṣṭopasattānūnaprāpyāya nihnavaḥ kathitāḥ |
vasambhārā vṛtopāyanameva ca
]
!
अथ सोमक्रयाद्या वक्तव्यास्तं क्रतुं वक्तुमाख्यायिकामाह -
इति माधवीये वेदार्थप्रकाशे ऐतरेय ब्राह्मणे पञ्चमाध्याये चतुर्थखण्डः
समाप्तश्चाध्यायः । समाप्ता च प्रथमपञ्चिका ॥
राजकियब्राह्मणमुत्तमादौ वहेः प्रणीतिप्रतिपादिकाश्च ।
तथा हविर्धान निवर्तनादि (र्द्धा) अग्रेव सोमस्य च या ऋचरस्युः ॥
अथ षष्ठाध्यायेनीषोमीयपशुर्वक्तव्यः
इति माधवीये वेदार्थप्रकाशे ऐतरेय ब्राह्मणे षष्ठाध्याये दशमः
खण्डः । समाप्तः षष्टोऽध्यायः ।
यूपोऽथ यूपाञ्जनमाप्य एवं पर्यमयुपपमथाश्चि ।
पशोः पुरोलाशविविर्मनाता वनस्पतिः षष्ठ इलासृतिश्च ॥
अथ सप्तमाध्याये पशुशेषप्रातरनुवाकौ वक्तव्यौ ॥
इति श्री
[atha somakrayādyā vaktavyāstaṃ kratuṃ vaktumākhyāyikāmāha -
iti mādhavīye vedārthaprakāśe aitareya brāhmaṇe pañcamādhyāye caturthakhaṇḍaḥ
samāptaścādhyāyaḥ | samāptā ca prathamapañcikā ||
rājakiyabrāhmaṇamuttamādau vaheḥ praṇītipratipādikāśca |
tathā havirdhāna nivartanādi (rddhā) agreva somasya ca yā ṛcarasyuḥ ||
atha ṣaṣṭhādhyāyenīṣomīyapaśurvaktavyaḥ
iti mādhavīye vedārthaprakāśe aitareya brāhmaṇe ṣaṣṭhādhyāye daśamaḥ
khaṇḍaḥ | samāptaḥ ṣaṣṭo'dhyāyaḥ |
yūpo'tha yūpāñjanamāpya evaṃ paryamayupapamathāści |
paśoḥ purolāśavivirmanātā vanaspatiḥ ṣaṣṭha ilāsṛtiśca ||
atha saptamādhyāye paśuśeṣaprātaranuvākau vaktavyau ||
iti śrī
]
9 सप्तमाध्यामेऽष्टमः खण्डः ।
[saptamādhyāme'ṣṭamaḥ khaṇḍaḥ |
]
For Private and Personal Use Only

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: