A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 247
11176 Beginning : A DESCRIPTIVE CATALOGUE OF gajavadanamanangangarigangadharanga- cchubhagunaganagauramingalangacca jatam | subhagagaganagatram gadhagudhagamanga ganapatimagatungam naumi 11 lingam jijna nacaryah prstasisyena kenacit | idam vararucistasmai provaca hitakamyaya | yavan kascitbhrantassabdassa napumsake tu boddhavyah | anyatra hi vrttamitra * • amnayat | yavaniti | "yatta- detebhyah parimane catu parimane vatu " viti vatuppratyayah | katsnyabhidhayi | yah kascit jagati trantassabdah sarvo'pi napumsakalinge boddhavyah | anyatha idam gatram, idam netram, idam patra, idam sastram, idam vastram ; tusabdo'vadharanarthah padapuranarthe va | kimidam kimidam napumsakam nastri na pumanityarthah | atrapavadah vrtra mitra putra mantra ityetanvarjayitva pari- sistastrantasabdo napumsake pratyetavyah | End : Beginning : atha ganadi taddhitakhya avyaya ( vyaya )tah pratyaya vidhiyante | vyakarane tadanna drstha nanarthavacaka1sabdah anadayastaddhitasamjnakah pratyaya avyayesu vidhiyante | yatha- sarvejanarasahasrasya yugapadvaktumudyatah | na kalamapi bharatya bruyurvarsasatairapi || ! sreyamsa sivamisvaram prasamitasesatmadosasayam 11 visvaklesa vinasinam subhanidhi natva gurum ca tridha | yadvayadi pramukhaih prapancabahulam lingasya laksmoditam tatsamhrtya maya yatha nigaditam vyakhyayate janatam || sakala budha janabhimatasadhusabdaprayopayogilinganavasyamanusisya- matibahutaramapi samanyavisesavata laksaneneti krtva tadanusasanamasesavighno pasamanaya mangalapurvakamamayate |