A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 236
• THE SANSKRIT MANUSCRIPTS 11165 vacyam yadvastu sa asraya ityarthah | ekameva hi tatvam tribhih sabda- rucyate | yaduktam End : iti | Colophon : vadanti tataccavidastatvam yad jnanamadvayam | babheti paramatmeti bhagavaniti sabdyate || atatve tactvaciryesam tatve catacvadhirnrnam | na tananandayantyeta bopapadevasya suktayah || asya vyakarane varanyaghatanasphitah prabandha dasa prakhyata nava vaidyakre'tha tithinirdhararthameko'dbhutah | sahitye traya eva bhagavatatacvoktau trayastasya su . cyantarvani siromanerihagunah ke ke na lokottarah | laksmya suvarnalataya vapusiprakande slistastanastacakanamratayatimatram sacchayakah sitirucah phalitastamala- stapam vyapohatu bhavadhvabhavam harina || harililaviveko'yam ramarajasya vesmani | nikate racayacake tastacai hemadrina satam || laksmya nityanisevitaya dadhate sankham rathangam gadam capasi ca samullasanmarakatastam mopamairbrahubhih | keyurodarabandhaharamukuta srivatsa pitambara- srakkasikatakabhiramavapuse puse parasmai namah | ina harililavivekah | D. No. 17605 Palm leaf 174 x 18 inches. Pages, 270. Lines, 7 on & page. Telugu. Injured. Extent, 3,780 granthas. kalamrtam with vyakhya ujvala by venkatayajvan | KALAMRTAM WITH COMMENTARY UJVVALA by Venkatayajvan.