A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 101
10410 Beginning : (mu ) A DESCRIPTIVE CATALOGUE Or tanustho ravistungayastim vidhatte mana santapet daradayadavargat | vapuh pidyate vatapittana nityam sa vai paryatan haptavrddhim prayati || dhane yasya bhanuh sa bhumyadhikassyat catuspatsukham sadraye khamca yati | kudumbe kala jayaya jayate'pi kriya nisphala yati labhasya hetoh || (vya ) - ganesam sivam bhaskaram ramacandram bhavanim pranamyatha tikam suramyam | camatkara cintamane daivavediprabodhaya dharmesvarah sambraviti || atha lagnakundalikayam jatakoktabhavaphala phalajnanaya camatkaracinta- mani vivaksurnarayanacaryah prariptitanirvighnaparisamaptyartham srikrsna pranama rupam mangalamacaran sisyasiksayai nivannatityartha | lasatpitapattambaram krsnacandram muda radhayalingitam vidyuneva | ghanam sampranamyatra narayanakhya sramatkaracintamani sampravaksye || atrasmin granthaprarambhasamaye narayananamacaryo'ham lapacchomat pita- varnapatthamvaram yasya tam vidyunat ghanam meghamiva radhayalingitam krsnacandra- mivahladakam srikrsnam pranamya kayavanmanobhirnatva camatkaracentamani- namanam grantham sampravaksye samyaka prakarena svamityarthah | tatradi raveh tanvadibhavaphalani kathayati | yasya tanustho lagnastho ravistasya tungayastimustimucca svarupam vidhatte | daradayadavargat striputradi- samuhan manah samtapen mantapam prapnuyat | vatapittena vayuyutapitena vapuh sarira pidyate | tatha sa purusah paryatan desantaram gacchan nityam niscitam hasavrddhim ghananyunadhikatve prayati prapnoti | End : camatkaracintamanesvarutika cakarandayarthaprabodhapradipam | ? sudaivajnadharmesvaro malaviyah pramodaya bhudevavidvajjananam ||