A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 446
10348 A DESCRIPTIVE CATALOGUE OF ato nicakirato'ham madyamamsanisevakah | matpadagrahanam tyaktva yate gaccha yathasukham || gaccha gaccha ca gangayam snatva suddhimavapnuhi | deva deva mahadeva brahmanya paramesvara || mudham mam pahi mam pahi yativarya dayanidhe | iti pralapako vakyam srutva mama dayanidhih || so'pi sandramana bhutva provaca munipungavah | tenoktam ca yathajnatam matsvarupam tu bhiksuka || svayamevasya ko vapi srngina va vadakha me | svamin srngimukhajjnatam prasadam kuru me prabho ityuktavantam tam vyasam pranato'smi punah punah | srutam khalu muniproktam srngi kim karavanyaham || maya sardham samehi tvam sarvam vaksyami suvrata | srngina tena sahasa kiskindham praptavanaham || adraksam ca virupaksam tungabhadranaditatam | tam pujayitva vidhivat sthitam mamaha sankarah || pithesvastasu samkhyata nagari vijayahvaya | ayamavistarataya yojanadvayasammita || matanga iti tanmadhye rajate sarvakamadah | puri kalasya samsargadidanim jnaya sangata || sarvatantrani bhuyo'pi nagarimimam | samyanka nirmaya tamevamannadanam pradapaya || iti sthitva sthito'ham vai matangagirigahvare | tasmin kale tu sampraptau namna sayanamayanau || mamantikamupagamya santanarthamayacatam | santana bhagyam nastyeva yuvayorityavadisam || etasminnantare kale kuruvamsaprasutijau | gosakarapratikarau virarudramahipateh ||