A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 427
THE SANSKRIT MANUSCRIPTS, tacca bhasavibhasapabhramsapaisaca bhedatascatuvidham | tatra bhasa vibhasasca pancadha ca prthak prthak | apabhramsastrayastisrah paisacyasceti sodasa || bhasa iti sesah | nanu- maharastra tathavanti saurasenyardhamagadhi | bahrikamagadhi pracyetyastau ta daksinatyayam || sakarabhiracandalasabaradravidaudvajah | hina vanecaranam ca vibhasa natakasrayah || *** || siddham paninyadeh || paninyadimatasiddham 10329 dhatunamalingakarakavibhaktivacanakrttaddhitasamasa dikam sarvamangikriyate | yadaha paramarsirbharatah -- dhatupratipadikakrtaditasu- tinsamasadinam te'rthastasra vibhaktayah parinatiriha varamanyeti | Colophon : iti srimarkandeyakavindrakrtau prakrtasarvasve bhasaviracane maharastraya- majvidhih prathamah padah | End: iti sodasadha bhasa maya prokta prayatnatah | iccha ceditara bodhyamatranyatamavarjita || kinca samskrtasankirnabhyam sahita astadasetyahuh | vahikapaca - lyorantarbhavaccaturdasetyeke | samskrtasankirnabhyam saha sodasa kavalame- kesam iti | Colophon : srimadviramukundadevanrpatau do stambhakumbhinasa- kridagrasta samastasatravakulapranani vai dharmatah | sasatyutkalamedinim raghupati saksadayodhyamiva gramairviravarapratapanrpateh purno nibandho navah || iti srimarkandeyakavindrakrtau prakrtasarvasve bhasavivecane paisacikanu- sasanam vimsatitamah padah |