A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 420
10322 End: A DESCRIPTIVE CATALOGUE OF jhasastayoriti dha (tha) sya vah 1 dhasya jastvenaga iti bhavah | deha ( ) : | deha | dadaha | dadaha dehi dehima | dagdheti | tasi hasya " ghah takarasya dhah, ghasya gah iti bhavah | vaksyatiti | da (ha) sya ghah, dasya ca bhastvam sa (gha) syagah | tasya (ca ) scutvena ( cartvana ), kah sastha ka (sa) iti bhavah | dahatu dahet dahmat, adhaksiditi sici halanta- laksana vrddhih | hasya ghah dasya bhas ghasya gah tasya kah ta ( sa ) stha sa ( pa ) iti bhavah | No. 15652. bodhayana grhyasutram - tacchesasahitam . BODHAYANAGRHYASUTRAM WITH TACCHESA. Substance, paper. Size, 11 x 8 inches. Pages, 123. Lines, 16 in a page. Character, Davanagari, Condition, good. Appearance, old. Complete. Same work as that described under Nos. 1174 and 1175 ante. Bodhayana. No. 15653 siddhantakaumudivyakhya - balamanorama . SIDDHANTAKAUMUDIVYAKHYA : BALAMANORAMA. Substance, paper. By Size, 11 x 8 inches. Pages, 123. Lines, 19 on a page. Character, Davanagari. Condition, good. Appearance, old. Contains Sabdadhikara without the beginning and end. Same work as that described under No. 1444 ante. By Vasudeva diksita.. Beginning : napumsakalinganusarat sabdarupamiti visesyamadhyaharyam | adhaturiti apratyaya iti ca tadvisesanam | na dhaturadhaturiti na tatpurusah | parava lingam dvandvatatpurusayoriti pumstvam | apratyaya ityavartate, pratyayabhinnam pratya yantabhinnam ca vivaksitam | purvavatpumstvam | samjnavidhaviti nisedhastu pratya- yasya yatra samjna tadvisaya iti vaksyate | tadaha - dhatum pratyayamityadina | End: w etayorityadina | etayoriti sutroktabhusudhiyoh paramarsah | aciti ajadavityarthah | yani tu pratisiddhe iyanamabhipretyaha - sudhiyaviti | adina ajadisarvasamgrahah | pradhivadrupani | iyadeva visesah | aciva vastusthitih | anajadau