A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 185
THE SANSKRIT MANUSCRIPTS. 10087 'baithinasibhila sretyupasmrtividhayakah | vasistho naradacaiva sumantu pitamahah || babhruh kasrnaja nissatyavrato gargyasra devalah | jamadagnirbharadvajah pulastyah pulahah kratuh || atreyaschagaleyasca maricirvatsa eva ca | paraskaro rsyasrngo vaijavapastathaiva ca || ityete smrti kartara ekavimsatiriritah | etairyani pranitani dharmasastrani vai pura || tanyetani pramanani na hantavyani hetubhih || vasisthah- apramanyam ca vedanamarsanam capi kutsanam | avyavastha ca sarvatra etannasanamatmanah || || atha smrtipramanyam || Colophon: * r iti srirajadhirajarajaparamesvara vaidikamarga pratisthapaka srivira hariharabhupala- samrajyadhurandharasayanacaryatanudbhavamadhavacaryaviracite smrtiratne sampurna mahi- kam | End: atha garbhadhananantaram samskaraprakaranam- brahmaksatriyavitchudra varnastvadyastrayo dvijah | nisekadismasanantastesam vai mantratah kriyah || angirah- citrakarma yathanekairangairunmilyate sanaih | brahmanyamapi tadvat syat samskarairvidhipurvakaih || caturasramabahyasca sarve te panktidusakah | ityetairlaksanairyuktamstan dvijanna niyojayet || salankayanah- aviddhakarneryadbhaktam lambakarnaistathaiva ca | barjaniyah prayatnena brahmanah sraddhakarmani ||