A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 170
10072 End: sutah A. DESCRIPTIVE CATALOGUE OF punyani visnoh sthanani kirtitani mayadhuna | sarvantaryamino visnurvasam cakre'tra nadutam || tathapi brndaranyasya baikuntho na tulocitah | kinnu vaksyamyaham tasya vaibhavam paramadbhutam || parastridhanasakanksah paranindaparayanah | vartante purusah svamin tasmadbhulokamasu vai || tyaktva vaikunthasadanam prapya raksa jagatpate | iti vijnapito'ham taih prapam ca paramam padam || mam bhavanabravitpunaragantavyam tvayeti bai 1 tatha karomi bhadram te gaccha tata yathasukham || kalau kecana jayante mama bhaktiparayanah | nasuya nirahankara varnesu ca catursu vai | mamalayamsca kurvanti brahmanan bhojayanti ca | tada hariharam tirtham khyatim prapsyati sighratah || brndavanasamipe ca nivasami haranvitah | ityuktvantardadhe visnunirado vismito'bhavat || munin sahagatan sarvananujnapya ca naradah | munibhissevitassarvairbrahmalokamavapa ca || brndaranyasya mahatmya loke punyatamam smrtam | ye pathanti ca srnvanti tato yanti param padam || Colophon: iti srimaddarudapurane garudanaradasamvade tirthakhande brndaranyamahatmyem ekadaso'dhyayah || sampurnamidam vrndaranyamahatmyam || No. 15300. toyadrimahatmyam . TOYADRIMARATMYAM. Pages, 85. Lines, 20 on a page Begins on fol. 18 a of the Ms, described under No. 16298.