A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 137
THE SANSKRIT MANUSCRIPTS. svadhyah kalantaradesa kalikalo nrpottama alpenaiva prayatnena dharmo vrddhim vajedyatah !! yudhisthirah- sruyate hi kalih kastah papaikaprabhavo nrnam | sladhyatam tasya kalasya katham samsasi suvrata || prayasalaghavam dharme katham tatra bhavisyati | etatsarvam mahabuddhe vistarena vadakha me || sribhisma uvaca -- kathayami kathamenametadarthanubandhinim | umamahesasamvade yathakathayadisvarah || mahesvarah- * || kokamukhasya mahatmyam yatprstam dayite tvaya | tacchrnusva samasena kathayisyamyaham priye || prthivyam sagarantayam dvidha ksetramihocyate | bijaksetra mahapunyamusaraksetrameva ca || usaraksetra mukhyamtat ko kamukhamiha ksitau | dusvarasya tatha tena kathitam satyavarmana || * * kokamukhasya mahatmyam paramesam srnu priye | tasyopante sarah svaccham muni " .. sakulam || tatra nanavidha hrstah paksino matsyajivinah | vasanti parito rudha vrksah sakhasca nityasah || syenah kadacidagatya pacyam matsyam sarojalat | utpapata mahavegad duram vyomatalantaram || tadalokya parah syena balavan matsyaharinam | anvadhavatpunarvega vivrksustamsapam balat || padatundapraharena kalasah (hah ) patatodivi | tasyopante'patanmatsyah kokopante mamara ha || asprsanneva tatksetram yasmanmrtyumupagatah | tasmajjanma punarlebhe manusyam pravaram jhasah || 10039