A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 21
9016 A DESCRIPTIVE OATALOGUB Of brahmanah sakasadadhigatatacchastro vrddhagargastat samksipyanyaccakara | tasma- dapi labdhatadvidyah parasaradayo munayo'pyanyani jyotihsastrani ca cakruh || tatha ca vrddhagargah tatra varahakalpasyasya saptame manvantare astavimsascaturyuge asya kalyadeh prabhrti khakhasadvargamite saurabde gate trayovimsativarsa acaryaryabhatah puratanani kalakriyagolalaukikaganitapratipadakani sastrani kaladairdhyayatta sampradaya viccheda- granthaviplavadijanitaih hagganitasamvivadena kimcitkarananyalocya samahaggani- tajyotihsastram cikirsan tato'stadhikasatairarya sutrairganitakalakriya golabijopayogam dibyatrana darsayamasa | tadidamayebhatamukharavindannirgatam prabandhadvayatmakam jyotihsastramasmabhirvyaci- khyasitam | pranipatyaikamaneka ( • + ) kalakayam golam || iti | tatra trini vastuni pratipadyataya pratijnatani - ganitam kala- kriyam golamiti | ekmetadupadesa sahita nyayavaseyam vastu suhrdbhavena pradarsayitumaryastasata- nibandhasya ganitakalakriyagolapadatmakasya prabandhasyarambha ityadinyanusandhe- yani | evamupaddhatam pradarsya sastram vyakhyayate - ' athacaryaryabhatah dasagitisutramarabhamanastadvighnopasantaye bhagavate svaya- mbhuve pranamam krtva tatpratipadyani vastumnityaryaya nirdisati - prani- patyeti | 1 karanarupenaikam | karyarupenanekam | satyam devatam | deva eva devata | satyah paramarthikah | svayambhureva paramarthiko devah | anye devastatsrjya - tvenaparamarthikah | param brahma jagato mulakaranam | evambhutam kam svayambhuvam | pranipatya aryabhatah trini gadati braviti |