A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
by M. Seshagiri Sastri | 1901 | 1,488,877 words
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India. The catalogue serves as an essential ...
Page 195
8972 A DESCRIPTIVE CATALOGUE OF laksanam caiva vandhyayascapyupakramah | hesitam caiva vahanam valaprakiranam tatha || jvalitam caiva yatra ca tathaivatpata ● 1 matrajnanam tatha yogah sobha sukaradhavikam || krayasvaparivedhasvasvatisampatikastatha | uttamam saptamam Colophon: • • samparikirtitam || iti ganakrte siddhayogasangrahe sastrasangrahadhyayah || pranipatya dhavalatanumaghatimiraharam gopatim sasasankam ca | asvayurvedanidhim mahamatim salihotram ca || " ye salihotrasusrutagargaih maharsibhih pura kathitah | sve sve turangasastre yogasvante vikaranam || tesam madhye rajan sarataram haya hitarthamuddhrtya | racitastvayam samasena sangrahah siddhayoganam || dharmarthakamasiddhiryatha turangairbhavettatha purvam | kathitam ca mahamunibhih tato'pi vaksye samuddesam || asvairhastagata ssa (prthvi ) sriradhairvipulam yasah | vijayasca bhavedascairasvairhamrmyadibhusanam || Colophon: End : ityasvayurvede ganakrte siddhasangahe satsahasrasamhitayam prathamo'dhyayah || krsna astamavarsani harinyekadasa smrtah | maksika vimsatiscaiva trayovimsatisankhajah || sadsitiulukhasca calanam navavimsatih | vitanavyanjanam proktam dvatrimsatparamayusah || iti vayojnanam . Colophon: bhave tu kanyasthitabhaskare ca suke navamyam bhrguvasare ca | asvasya sastram vyalikhat nrsimhah prabhogananamadhipasya tust ||